SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org (१५) छा. ७.१२१ (१६) स्वामी विवेकानंद - वेदांतदर्शन- पू. ४-५ (१७) प्रा. हवे. ५. तज्ञान, पृ. १८ (१८) छा. उप. ३.११ (१:८) आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यामसदेवेदमन्त्र आसीत् । तत्सा स्पाट निवर्तत सत्नवत्सरस्य मात्रापश्यत तन्नरभिद्यत ते आण्डकाले रजतं च सुवर्ण चाभवताम् । तद्यद्रजत सेयं पृथिवी यत्तुवर्ग सा चैव ज्जरायु तं पर्वता यदुवं समेधो नौहरी या धमनयस्ता द्यो महासीयमुपक स समुद्रः ॥ अथ यत्तदजायत सोऽसावादित्यस्तं जागमानं घोषा उत्तवोऽनुदतिष्ठन्सर्वाणि च भूतानि सर्वे व कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा उल्लवोऽनूसित सर्वाणि च भूतानि सर्वे च कामाः ॥ (२०) नैवेह किंचनाग्र आसीत् निरवर्तनाग्निः ॥ - छा. उ. ३.२१-१-२ - वृद्ध. उप. १.१.१.२ (२१) असद्वा इदमग्र आसीत् ततो वै सजायत तदारणनम् स्व्यम | तस्मात् तत् सुकृतमुच्यते । - तैतिरीय उप २.७.५ - वा आपला अन्नम्सृजन्त ॥६.२.४ ॥ (२२) Rande, R. D. A Constroctive Survey of Upanisadic Philosophy. P. 84 (23) अन्तरिक्षोदरः क्रोशो भूमिबुध्नो न जीर्यति दिशो ह्यस्य स्त्रवतथा चौरस्योत्तरं क्लिस एष कोशो सुधानस्तस्मिन्विमिदं श्रतम् ॥ -- प्रा. रुप ३.१५.३ (२४) सत्त्वेव सोम्येदन आसीदेकमेवाद्वितीयम् ॥६.२.२ ॥ ....। तस्माद्यत्र क्व च शोचति स्वेदले वा गृस्थस्तेजस एक नदध्यापी जय ॥६.२.३ ॥ Acharya Shri Kailassagarsuri Gyanmandir भूतानां त्रीण्येव बोजानि भवन्त्याण्डजं जीवजनुद्धिजमिति । ६.५.१ ॥ तेषां • अनेन जीवेनासानानुप्रविश्य नाम व्याकरवाणीति ॥ ६.३.२ ॥ यदग्ने रोहित रूपं तेजसस्तदृप वच्छुक्लं तदपा यत्कुष्णं तदपा यत्कृष्ण तदवापगादमेन च वाचा विकारो नामधेयं त्रीणि रापणीत्येव सत्यम् ॥६. ४.१ ॥ यदादित्यस्य.....1 यचन्द्रमसो....। यद्विद्युतो... ॥ ६.४.२, ३, ४ ॥ - छाउঅ. 239 For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy