SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. (24) Rande R. D. A constroctive Survey of Uparisadic Philosophy. P. 61-62 (२) स्थूलभूतानि तु चीतानि । पञ्चीकरणं त्वाकाशादिपञ्चस्वेकैकं द्विधा समं विभज्य भाग प्राथमिकापञ्चभाग प्रत्येक चतुर्धा समं विभव्य प चतुर्णां भागानां स्वस्वद्वितीया भागपरित्यागेन भागान्तरंषु संयोजनम् । तदुक्तन् "द्विधा विधायक चतुर्थी प्रथमं पुनः । स्वस्वंतरद्रताय शैर्योजनात्पञ्चपञ्च ते इति ॥ Acharya Shri Kailassagarsuri Gyanmandir - स्वामी सदानंद, वेदान्तस्तर पु. ६७-६८ (२९) छा. उप. ६.४.१ (२८) आकाशस्य सवकाशतया सर्वाम्यतिरेकाद्वायोश्च सर्वचेष्टातुन सर्वोविना भूतत्वात्तयोस्तंज: सिद्धवत्कृत्य त्रिवृत्करणं प्रयोगसौक्यार्थं श्रुतिर्णयम्बभूव । • डॉ. राजेन्द्र पन, बंदवाजी विषेषाङ्क पू. ६५ - (२८) (ब्रह्मणः पञ्चमहाभूतानि पञ्चमहाभूतेभ्योऽखिलं जगत् । पञ्चानां भूतानामेकैक दिशा विभन्य स्वाभागं विहागा भाग चतुर्धा विभज्येतरेषु योगितं पञ्चीकरणं मायारुपदर्शनं भवति । अभ्यारोपादाभ्यां निष्प्रपञ्चम् प्रपञ्च्यतं । प्रभुतिष्वन्तर्भाव - श्रीमद् शंकराचार्य, पञ्चीकरणम्, पृ. २५ दॉ. कामेश्वर मिश्र (टोकाकर) ( 30 ) न्याक्चौ त्रिवृत्करोतिवला त्रिवृत्कृतानां स्थूलव्यवहारार्हत्वं सभ्यते, अन्यथा क्यादित्रिवृत्कृत-भूतकार्याणामिन्द्रियाणामतीन्द्रियत्वंन स्पष्टव्यव्हारादर्शनाच्च त्रिवृत्करणमर्थवदिति वक्तव्यम् । एवं पञ्चीकरणाभावं आकाशवायुभ्यामपि स्पष्टावकाशदानादिस्थूलव्यवहारो न स्यादिति न्यायदेव पञ्चीकरणनङ्गीकार्यम् । त्रिवृत्करण श्रुतित्तु छान्दोग्यं भूतत्रयसृष्टिश्रुतिर्यथा पञ्चभूतोपलक्षणार्धा वियदभिकरण (त्र तू. अ. २ पा. ३ मू. ६) न्यायेन तथा त्रिवृत्करण श्रुतिरपि पवीकरणोपलक्षणार्थी । चाक्षुषत्वापत्तिस्तु "शेष्यात्तु तद्वादस्तद्वादः" इतिन्यायेनार्द्धयरत्वादेव परितेति भावः ॥ १० ॥ - 1४८-४ (उप) प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमंवा भसदिशन्ति प्रागमभ्युज्जिते । सैया देवता प्रस्तावायत्त । तां चेदविद्वान्प्रातोप्यां मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयत ॥ - छ. उप. १.११.५ (32) Ranade R. D., A Constructive Suvery of Upasadic Philosophy, P. 62 (33) तौ वा एतौ द्वौ संवर्गो वायुरेव देवेषु प्राणः प्राणेषु || २३८ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy