SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra संत्यनोंध : (2) (7) (3) (४) (५) (s) (3) (c) (c) को अद्धर्वेद www.kobatirth.org. भगव / सृष्टिविद्या - ४.४.५ प्रसत् कुत॒ आजा॑ता॒ कुत॑ इ॒वं विटष्टि: 1 I अ॒र्वाग्दे॒वा अ॒स्य वि॒स्जैन॒नाऽथा को वे॑द॒ यत॑ आब॒भू ॥ विसृष्टिर्यत आबभूव यदि चा दुधे यद॑ वा॒ न । यो अ॒स्याध्य॑सः पर॒ने व्यो॑मन् त्सो अङ्ग वैद् यदि वा न वेद॑ ॥ (१५) छा. उप. अ. ४ ( १२ ) 1 - ऋग्वेद १०.१२९.६७ નંદ ૧૦.૬૨.૧ डॉ. नित्यानंद शुक्ल व्रा. ग्रन्थों में एष्टिविचार, पू. १५ वही पृ. १६ डॉ. राधाकृष्णन् भारतीय तत्वज्ञान - हा. उप. ४.१,२,३ खण्ड डॉ. रानडे, उपनिषद् दर्शन का रचनात्मक क्षण - पृ. ५६ प्रा. हवे. प. पुं तत्त्वज्ञान पृ. १०७ (२५) राय का मूलम्. [.....सदायतना: सत्यप्रतिष्ठाः ।। - छा. उप. ६.८.४ (c) छा. उप. ५.१.८ (१०) तस्य ह वा एतस्यात्मनो वानरस्य नसुतेजाचतुर्विश्वरूपः प्रायः त्या देदो बहुली बस्टिव यि पृथिव्येव पादावुर एवं बेदिनानि बर्हिदय गार्हपत्यो मनोऽन्वाहार्यपचन अस्यामावह - छा. उप. ५.१८-१-१ 33-33 (१३) अब सब्स्य का गतिरित्याकाश इति होवाच सण हा इमा भूतान्याकाशदेव समुत्पद्यन्त ज प्रत्यस्तं यान्याकाणी हवेभ्यो ज्यायामाकाशः परायणम्" । Acharya Shri Kailassagarsuri Gyanmandir Ranade R. D. A Constroctive Survey of Upanisadic Philosophy - झा. उप. १.१.१ (१४) एक्लस्म में राहिलास आहुः पूर्वे महाशाला महाश्रोत्रियाय च श्रुतमविज्ञातमुदाहरिष्यतीति येभ्यो विदाञ्चकुः ॥ - छाप..४.५ 235 For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy