SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir का सर्वस्व दद्यात् यजमानस्य । गा मलिजः ..........मशिखाकणारी विमुज्य यज्ञोपवीत लिया, गर्ष दृष्ट्वा ब्रह्मा त्वं राजस्वं सर्वमित्यनुपन्त्रयेत् । वं -सन्थामा११ (२२) ओम् भूः स्वाहेति शिखामुत्पाट्य वनोपानम् बहिनिवर्सत् । यशो बल्ल जानवैराग्यं मंधा प्रयच्छति बज्ञोपवीतं यित्वा ओं स्वाहेत्यप्मु वस्त्रं कटि सूत्रं विमृग्य सन्दरम मयेति निवारभित्रयंत् ॥ -न्यामो.२८ (२) तं होवा च इदपेवास्य यज्ञोपवीतं यदात्मध्यानम्, जिशा सा ईशखा, नर: सर्वनास्थितः कार्य शिवतंयन्नुदा पात्रेण । जलतीरे निकेतनम् ।.......सऋदिया है बारम भवति । य एवं विद्वानंतनात्मानं संधनं । .... संन्यासो.१.१ (२७) (अ) आरुणि उप, ॥२॥ (२४) अभय सर्वभूतंथ्यो पत्नः सर्व प्रवतंत्र । सामा गंपायोजः मज़ा यो सान्द्रय वज्ञापन बादलः शर्म में भव अत्पापं तन्निवारयेत्यन मन्त्रेण कृतं त्रैय्यान्वं दाई........ - आरुणि प. ३ (२५) दण्डं तु वैणनं सीब सल्बच समपर्वकम् । धुष्यस्थलसमुत्पन्न नाकामपशोधितम । - संन्यास. २.१२...५५ (२) संन्यासो. २.१५ (२७) जगज्जीवन जीवनाधारभूत पाल मा मन्त्रयम्न मर्यदा मर्वसौम्यति कमण्डलु परिहय योगदाभिषिक्नो भूत्वा यथासुखं विहरेत् ॥ - मंन्यासी. २.१६ (२७) (4) मृत्पात्रं वा अलावुपानं दारुपात्र वा । - आमनिरप. (२८) बैराग्यमंन्यासी ज्ञानसंन्यासी ज्ञानबेराग्यसंन्यासी कन्यामा ति चातुर्यध्यमपरगाः ।। - संन्यासी.२.१८ (२८) दृष्टानुश्रधिकविषयवतृष्म्यमत्य प्राक्पुषयकर्मवशात्संन्यस्लः म वैराग्यधामा || - संन्यासो. २.११ (उ०) संन्यासो. २.२० ૧૫૫ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy