SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१) .......ब्रह्मचर्य समाप्य गृही भवत् । गृही भूत्वा वी भवेत् । बनी भूत्वा प्रयजत् । यदि वेतर ब्रह्मादक प्रब्रजेदाहाहा । - श्री जावाल कर, ३.५ (१२) गृहस्थो ब्रह्मचारी वानप्रस्थो वा अलौकिकाग्नानुदराम समारांश्येत्.. .......॥ - आणि उप. (13) श्रीमद् शंकराचार्य . शांकर भाष्य १.१.५ (१४) हसवचनश्रवणाच्छुगेनमाविवंश । तेनाऽम शुधा शुल्वा क्वस्य महिमानं या आदवतीति ऋपिरात्मनः परोक्षज्ञता दर्शयन् शूदे त्याहेति । -छा. उप. शां. '-.४.२-३ (१५) मां हि पार्थ व्यपाश्रित्य पेऽपि स्युः पावनांनयः । स्त्रियोवेश्यास्तथा शुद्रास्त दियान्ति परांतिम । - गीता ५.३३ (१६) .........य आत्मानं क्रियाभिः गुलं करोनि पातरं पितरं भायां पुत्रान्वन्धमनुमादयित्वा यं चारयावजस्तासवान पूर्ववर्णात्वा वैश्वानाष्ट्र निर्वपत्.......॥ -सन्यासी, १-१ (१७) ब्रह्मचारी बंदमधीत्य वंदोक्ता चरित ब्रह्मचर्यो दारानाहत्य पुत्रानुत्पाद्य ताननुपाधिभिविततत्येष्ट्या च शक्तिता यज्ञैः । तस्य संन्यासों । - वृह. उप. (१८) .......तब पुत्रान्भ्रातृन्वन्ध्वादाभिरवशं प्रज्ञाश्चानं साग सूत्रं माध्याय .........!! (१८) संविभज्य सुताना ग्राम्यकामाविसृज्य । संवरन्छनमार्गेण शुचौ देशे परिभ्रमन् ॥ (२०) विद्वान्नस्वदेशमुत्सृज्य संन्यासानन्तरं स्वतः । कारागारविनिर्मुक्त चोर वद् डरतो वसंत । अहकारसुतं चित्त भ्रातरं मोहमन्दिरम् । आशापल्ली त्यधावत्तावन्मुक्तो न संशयः ॥ -त्रयो उप. २.११ १२ ૨૫૪ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy