SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra 131) विश्वायमनुसंयोग मनसा भावयेत् सुधीः ।...... ! - कुणिका, उत्र. १४ (३२) संन्यासी. २.२१ (33) सेन्यासो, २.२२ (३४) संन्यासः षड्विधो भवति कुटींचकबहूदकहमपरमहंमतुरीचालीताबभूताश्चेति ।। - मन्याम. २.२३ (३५) संन्यास्रो. २.२४ (3) बहूदक: शिखादिकथाधरास्त्रिपुण्डधारी कुटचिककत्सर्व समां मधुकरवृत्याकबगाशा ।। - मंचासो. २.२५. (39) संन्यास. २.२६ (४) संन्यासो. २.२५ (३८) तुरीयातीतो गोमुखवृत्त्या फलाहारी, अन्नालारा, बंदगृहत्रये, दहमासान्दशिष्टो दिगावः कुलपच्छरीरनिक; ॥ - संन्यासो. २.२८ (४०) संन्यासो. २.२८ (४१) अवधूतस्त्वनियमः पतिताभिसस्तनजनपूर्वक सबंधतंत्र जगरवृत्याहार: स्वरुपाचपातपाः -संन्यामो. २.२९.३० (४२) संन्यासो.३-७४ (४३) त्वाचा क्षणविनाशिन्या प्राणप्राध्योऽयमन्यथा । चित्प्रसादोपलब्धात्मा स्पर्शो नाहमचंतनः ॥ ३२ ॥ -- संन्यासा. ६.३२-३६. (४४) मयैवैताः स्फरन्तीह विचित्रन्द्रितपश्तयः । तेजसान्त: प्रकाशन यथाग्निकणपङक्तयः ॥ - संन्यास.२.३५ (४५) प्रसूत्र - विरफुलिङ्गा । (४६) ईहानीहमथैरन्तयां चिदाधीलता पलैः । सा चिन्नोतरादितुं शक्ता पाशन्बद्धव पक्षिणी ।। ૧૫ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy