SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संन्यासयोग - ४.3 मंत्यनॉध : (१) डॉ. ईश्वर भारद्वारम, उनिपदी मन सन्यासयोग पू. ५५-५१, (२) सर्व समाप्नोषि ततोऽसि सर्वः ।। -गौता ११,४० (3) कर्मत्यागान संन्यासो न प्रयोच्चारमन तु । संधौ जीवात्मारक्य संन्यासः परिकीर्तितः । - मैत्रेयी उप. २.१७ (४) सभ्यनित्यमासते यस्मिन् यहा सन्यङ्न्यस्यन्ति दुःखानि कर्माणि येन स संन्यामः । --- महर्षि ध्यान नती, सत्यार्थ प्राश, पंयम दास. (५) डॉ. ईश्वर भारद्वाज, उप. में संन्यानयोग ए. ५५ यं संन्यासमिति प्राहर योग तं विद्धि पाण्डव । महासंन्यस्तसङ्कल्पों. योगी भवति च । (७) वमनाहारवयम्य भवनि सर्वपणादिषु । तस्याधिकारः संन्या त्यक्तदेहाभिमानिनः || -- भयो उप. २.१८ १९ द्रव्यार्थमन्नवस्त्रार्थ यः प्रतिहार वा। संन्यसंदुभयभ्रष्टः स मुक्ति मातु हति । -- मैने उप. २२ (४) अथ षण्डः पतितोऽङ्गविकल; स्त्रमा बधिराजको मक: Rो लिङ्गी बजायसहदको मागपत: शिपिविष्टोमाग्निको खैराग्यवन्तोऽज्यते न संन्यासाहः ।.......। - संन्यामो. २. २४ (१०) व्रतयज्ञतपादनहोमस्वाध्यायीतम् । सत्यशौचपरिभ्रष्ट संन्यास व झारस्तु । एते नाहन्ति संन्यासमातुरेण विना क्रनम् ।। -संन्यासो, २.७ ૧૫૩ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy