SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५७) यू. पा६ गुरु, श्री योगीस्तुम, पृ. १७२. (५७) आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥८॥ _ - गीता अ. १७.८,९,१० (५८) नात्यश्नतस्तु योगोऽस्ति न सान्तपनश्रतः । न चातिस्वप्नशीलस्य जाग्रता नैव चार्जुन । - गीता अ.६.१६ (46) यतच्छौचं भानेद्बाहाँ मानसं मनन विदुः ! अहं शुद्ध इति ज्ञानं याचपाहुर्गनीषिणः । अत्यन्तमलिनो देहो देही चाल्यन्त निर्मलः । उभयारन्तर जाग्या कल्प सोच विधिवतं । जानशौचं परित्यज्य ब्राह्म यो रमत नरः । स मूढः काच्चनं त्यक्त्वा लोष्ठं गृह्यातिमुवत ॥ - श्री जा.६.उ.१.२०,२१,२२ (૬૦) પૂ. પાદ ગુરુદેવ શ્રીમન્નથુરામ શમાં, શ્રી થોમસ્તુભ પૃ. ૧૩૫ (१) श्री मादेव, योगविद्या, पृ. 90 (३२) योगसूत्र २.४० (53) अभेददर्शनं ज्ञानं ध्यान निविषय ममः । स्नान मनोमलत्यागः शोचामिन्द्रियनिग्रहः ॥ - मैत्रयी उप. २२ (४) तपः सन्तोषमास्तिवनं दाना वरपूजनम् । सिद्धान्त श्रवणं चैव हामंतित्र जप व्रताम् । श्री जाद. उप.२.१ (૫) પૂ. પાદ ગુરુદેવ શ્રીમન્નથુરામ શર્મા શ્રી યોગકૈસુર, પૃ. ૧૩૭ (s) शौचसंतोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः । - योगसूत्र For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy