SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७७) वेदोक्तेन प्रकारेण कुच्चान्द्रायणादिभिः । शरीरशोषण यत्नप-इत्युच्यते बुधैः । को वा मोक्षः कथं तन संसारं प्रतिपन्नवान् । इत्यालोकनमर्थज्ञास्तपः शंसन्ति पण्डिताः ॥ amrackHEIGHostessaniANCamc0000000000MMMMA:00am-SAHARAdowndow0Lcs-com-50000000-Mve22062000000000000CLALLAHAiosik - श्री जा, द.उप.२.३.४ (८) डॉ. वेदालंकार, उप, मैं योग विधा, 'पृ. ४', (e) तपः स्वाध्यायश्वरप्रणिधानानि क्रियायोगः ।। तश्च चितप्रसादमवाधमानमनेनासेव्यय ।। योगसून २.५ (80) शरीर.माधखल धर्म साधनम् । S - कुमारसंभवम् सम्. ५ (७१) श्री भाराव, योगविद्या पृ. ७१ (७२) ५. श्रीमन्नथुराम शर्मा, श्री योस्तुम . 132 =iasainavidi00- = (७) ....अफलाकांक्षिभिर्युक्तै: मावि परिचक्षते ॥२७॥ 0 0 - गौतः १७.१४.१५ (७४) क्रान्द्रिसिद्धिरशुद्धाशुद्धिावान् तपसः । ... योगमा २.४३ (७५) कर्मेन्द्रयाणस्य हया.............. || - मैत्रा. उप. २.६ (35) सत्यंन नभ्यस्तपसा होय आत्मा सम्यग्ज्ञानन ब्रह्मचर्येण नित्यम् । hironominandaanaanawww MARMAmmmmmmmmmmm m arama अन्त:शरीरे ज्योतिर्मयां हि मनो वं पश्यन्ति यतयः भीमदाषा । ___.. मुण्डको ३.१.५ (98) तस्यै हपोक्षमः कति प्रतिष्ठा वेदाः सांगानिसत्थामायतनप । (७८) यदृच्छालाभतो नित्य प्रति जायते नृणाम् । तत्संताएं विदुः प्राना; परिज्ञानकतत्पराः || ૧૨૩ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy