SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४) तद्य एवैतं ब्रह्मलोक ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष्ठ ब्रह्मलोकस्तेषा सर्वेषु कामाचारा भवन्ति । - छा. उप. ८.४.३ (४७) यदिच्छतो ब्रह्मचर्य चरति......! - गोता ८.११ (४८) पुने मित्रे कलत्रं च रिपो स्वात्मनि संततम् । एकरुपं मुने यतदार्जवं प्रोच्यते मया ।। - श्री मा.द. उप.१.१६ (४४) ५. पा. गुरुप, श्री योगौस्तुभ - पृ. १२४ (५.०) सपा वीरम्यः भूषणम् । --- भर्तृहरि नीतिशतक (५१) वेदादेव विनिर्मोक्ष: संसारस्य न धान्यथा । इति विज्ञाननिष्पत्तिवृत्तिः प्रोक्ता हि बैदिकः । अहमात्मा न दान्योऽस्मिनवम्पप्रच्युता मतिः ।। - श्री जा. द. उप.१.१८ (५२) श्रीमन्नथुराम सभा, श्री योPardes --- पृ. १२६ (५७) प्रारभ्यतं न खलु विध्नभयेन नीचैः. प्रारभ्या विनविहता विरमान्ति मध्याः । विघ्नः पुन: पुनरपि प्रतिहन्यमानाः, प्रारभ्य तूत्तनजना न परित्यजन्ति । ४० भर्तहरि .. नीतिशतक २७ (५४) अल्पमृष्टाशनाभ्यां च चतुर्थाशविशेषकम् । तस्माद्योगानुगुण्येन भोजन मितभाजनम् ।। - श्री जा.द, रूप,१.१२ (५५) सुस्निग्धमधुराहार चतुर्थांशावशेषितः । भुजते शिवसंग्रीत्या मिताहारी स उच्यते ॥४३॥ - श्री योगदा३५.४१. ४२.४३ ૧૨૧ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy