SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न | चरित्रं तारमव । मुष्टिकं प्रापिता मृतिः ॥ विनिश्चित्यात्मनो गर्तुरपि तां पार्श्ववर्तिनीं ॥ || १३ || स्वकीयकायरदार्थे । ये च कंसेन रक्षिताः । सुना उचितास्तेऽपि । कोपादिव सहेत - यः ॥ ९४ ॥ युग्मं ॥ यागच्छेयुर्हरिं हंतुं । यावत्ते तावदुच्चकैः || रामस्तान हक्कयामास । दोर्यष्ट्या कुर्कुरानिव ॥ ९५ ॥ समुद्यत एवाशु | वैरी व्याधिरिवेति हि ॥ न्यस्य कंठे क्रमौ कंसं । श्रीपु रुषोत्तमोऽप्यहन् || ६ || ततः पुरा जरासंध - मुक्ताचारभा दवात ॥ कंसस्य घातिविद्वेषा - स जीनृताः सितासयः || २ || वर्मादिपरिधानेन । समितो वीक्ष्य तान भटान् ॥ समुद्रविजयादीशाः । प्रसनू रविरश्मिवत् ॥ २८ ॥ तेषामायुधवृंदानां । प्रजानिः परितो जटाः ॥ नवा घूका वादित्य- तेजोनिर्विवराय गुः || २ || ततोऽनाधृष्णिरारोप्य । हलिविष्णु स्वके रथे ॥ नयसुदेवकः । समुद्रविजयाज्ञया ।। ६० ।। इतश्च तं समागत्य । तत्र विश्वेऽपि यादवाः ॥ मिलिताः कलिमंत्रांता । मियः प्रश्नविधित्सया ।। ६१ ।। यावाल्यादपि गांभीर्य - शौर्य धैर्यादिकैर्गुणैः ॥ युक्तोऽपि श्रीपतिः पुत्रो । मया बाब्ये न खेलितः || ६२ ॥ इत्यर्धविष्टरे रामं । समारोप्यांकमच्युतं ॥ उत्तमांगे चुचुंवाश्रु - पातैरानकडुंदुभिः || ६३ ॥ ज्ञातपूर्वमेतत् कि-- मकस्माज्ञानमुत्कटं ॥ For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy