SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदान रे कंस रे दुराचार । बालहत्यापरायण । तवैवास्ति रसो यान् । मल्लयुधविलोकने ॥ ४२ ॥ प्रे। | पयामि ततोऽहं त्वा-मेव ताष्मीदितुं । यद्यस्य पुरस्त्वं मे-घातयिष्यस्तदा निजान ॥४३॥ श्त्युदित्वा महामंच-स्थितं कसं च विप्रियं ॥ नखुत्य सद्यस्तं कृष्णः । केशाचौरमिवाग्रहीत् ॥ ॥ ४ ॥ तदा तस्य जयेनेव । बालहत्यापराधतः ॥ अस्खलन्मुकुटो देहा-दन्यान्यानरणान्यपि ॥ ४५ ॥ नवीनान्यपि वासांसि । श्रोत्रादीनींडियाण्यपि ॥ तथा तनुस्थजीवोऽपि । कंसः शवमिवा. भवत ॥ ४६ ।। युग्मं ।। खट्वायां रहतेऽन्योऽपि । न मो मृावनेहसि ।। श्तीव श्रीपतिः कंसं । मंचाद् म्यामपातयत् ॥ ४ ॥ स्मार्यते पुण्यपापानि । तस्मिन्नवसरे नृणां ॥ श्तीव बालहत्यादि । तस्यास्मारयदच्युतः ॥ ४ ॥ तस्येव कचांस्तस्य । गृहीत्वा हरिबवीत ।। बालहत्या त्वयात्मीय -जीवरदाकृते कृता ।। ए॥ स्याङीवरदयान्यस्य । जीवरदात्मनः किल । घातेन घात एव स्या-न झातं कंस रे त्वया ॥ १० ॥ जिजीविषुरधर्मेण । वं प्रनतमनेहसं ॥ नरकादौ तदेदानीं । गत्वा जीव यहव्या ।। ११ ।। बंधेन यौत्रिकेलाय । नियंत्र्य मञ्चमुष्टिकं ॥ चाराविरहीक तु-मिवाहन्मुशली पुतं ।। ५ ।। For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy