SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न पाने सोदरैरेवं । वसुदेवाय धीमते ॥ ६ ॥ पृष्टेन बांधवैः सर्वै-वसुदेवेन चौच्यत ॥ सर्वोऽपि । | विष्णुवृत्तांतो-तिमुक्तेन निवेदितः ।। ६५ ॥ विष्णुव्यतिकरं श्रुत्वा । समुद्रविजयेशिता । संस्थाप्य कृष्णमुत्संगे । रामं शशंस पालनात ॥ ६६ !! समेत्य देवकी पुत्र्या । तत्रैकनासया समं ॥ यदुनिर्धियमाणं चा-दायालिलिंग माधवं ॥ ६७ ॥ श्रवदन वसुदेवं च । यादवाः साश्रुलोचनाः ।। स्वामित्काकिना योगे-ऽप्यजेयोऽसि जगज्जयी ॥ ६७ ॥ ततः कंसेन दुष्टेन । जातमात्रान स्व. बालकान् ॥ कयं त्वं मार्यमाणांस्तान् । ज्ञात्वोपेदितवानसि ॥ ६॥ ॥ श्रवादीदसुदेवोऽप्या-ज. ननं सुनृतं व्रतं ॥ अपालि मयका तेन । नात्र दुष्टं च किंचन ॥ ७० ॥ देवकीवचसा कृष्णः । पालितो नंदगोकुले ॥ ततो लात्वा कुमारीयं । देवक्या अर्पिता मया ।। ११ ।। सप्तमस्तनयागनस्तेनावगणितः खलु ॥ कंसोदितनासा या । सास्त्येषा नंदनंदिनी ॥ ३२ ॥ बांधवान् यादवांश्वाथा-नुझाप्य निखिलानपि ।। वसुदेवयुतः कृष्णो ! निजावासं ययौ मुदा ॥ ७३ ।। कंपस्य जननी पत्न्यो । बांधवाः स्वजना थपि ॥ कंसव्यापत्तिकृत्यानि ! चक्रिरे यमुनाजले ।। ४ । सशो. | कास्ते ततः सर्वे । साश्रुनेत्रा नदीजले ॥ दस्तस्मै तदा लोक-व्यवहाराकालांजलीन् ॥ १५ ॥ For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy