________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६.
प्रद्युम्न प्रत्यंतर विनिर्मितैः ॥ ७० ॥ निजपुत्रवियोगेन । क्लापि रत्यनवाप्तितः ॥ संझयैव ब्रुवन कृष्णो-5. ही प्यायान्नास्थानसंसदं ॥ १ ॥ बांधवा यादवाश्चान्ये । सर्वाण्यंतःपुराणि च ॥ असीदन् राज्यकार्या
णि। मुकुंदे दुःखिते सति ॥ ७२ ॥ तावनियोगिनो वृक्षाः । समेत्य माधवांतिके ॥ दुःखाद्गदया वाचा । स्वामिभक्ता व्यजिझपन ॥ ३ ॥ पुरुषोत्तम हे नाथा-चिंत्यशक्तिसमन्विताः ॥ ये शतऋतवो देवा । व्यंतर नवनाधिपाः ॥ ४ ॥ ये ज्येष्टा वासुदेवाश्च । बलीयांसोऽच्युताग्रजाः ॥ ये त्रिखंडोपगोक्तारो । ये च षट्वंकनायकाः ॥ ५ ॥ हलिनो वासुदेवाश्च । महांतश्चक्रवर्तिनः ।। विद्याघरा नराधीशा । मंत्रिणः श्रेष्टिनश्च ये ॥ ६ ॥ मास्तेजस्विनोऽन्येऽपि । रूपवत्यो मृगी.
शः ।। बाल्येऽपि यौवने वायें । गतास्तेऽपि यमालये ।। ७७ ॥ जानन्नपि मुकुंदेति । ह्यनु नृतं स. मैरपि ॥ एनं किं शोचसि प्रोच्चै-र्जातमात्रं त्वमर्नकं ॥ 6 ॥ त्वमेकस्यापि पुत्रस्य । विगोगं सोढुमदामः ॥ षष्टिसहस्रसूनूनां । स सोढः सगरेण च ॥ जए॥ तदा जगाद गोविंदः । स्थविरास्तानियोगिनः॥ कः सागरोऽभवत्पुत्र-वियोगं सोऽसहत्कथं ॥ ५० ॥ इत्युदिते मुकुंदेन । स्थ विरैको बनाण च ॥ अत्रैव भरते ह्यासी-दयोध्याख्या महापुरी ॥ ए१ ॥ जितशत्रुर्महीशश्च । ।
For Private and Personal Use Only