SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११५ प्रद्युम्न वस्तले ॥ हसंती रुदती चापि । अथिलेव बनव सा ॥ ६५ ।। योगिनीव गृहं मुक्त्वा । विचरामि | वने वने ।। नृत्वाहमथवा साध्वी । देशे देशे व्रजाम्यहं ॥ ७० ॥ एवं चैव ब्रमत्या मे । कदाचि| मिलति स तु ॥ नवेत्तर्हि समीचीन-मित्यप्याशां बबंध सा ।। ११ ॥ जातमात्रांगदुःखाकिला बहुदुःखिनी ॥ दासीन्यो रुक्मिणीं श्रुत्वा । मुकुंद श्त्यचिंतयत् ।। ७२ ॥ या चास्ति महि षीमुख्या । सत्यभामा मम प्रिया ॥ रूपलावण्यसंयुक्ता । साप्येतया विनिर्जिता ॥ १३ ॥ तस्या थ पीदृशी चेष्टा-जवत्सुनोवियोगतः । गतस्य मम हस्ताभ्यां । किं करोम्यथ पातकी ॥ १४ ॥ अ. थ किं जीवितव्येन । राज्येनापि ममायवा ॥ सोऽपि शोकातुरो नृत्वा । चिंतामन वानवत् ॥ ॥ ३५ ॥ सर्वेऽप्याकारिताः पौरा । बांधवा यादवा थपि ॥ नरकारातिना सूनु-विप्रयोगानुषंगिना ॥ ६ ॥ तान समाकार्य गोविंदः । कथयामास दुःखतः । युष्माभिरपराधो मे ! दंतव्यः सकलो ऽपि वः ॥ ७ ॥ मया सार्ध वियोगश्चे-देवेन सूनुना समं ॥ जनितस्तन्मरिष्याम्य-वश्यं जो यादवा पुतं ।। 90 ॥ इत्युक्ते हरिणा पौराः । सर्वेऽपि शोकसंगिनः ॥ समन्वन् विशेषेण । लो| काः स्युर्हि नृपानुगाः ॥ ५ ॥ दंतानां धावनं पौरै-रुष्णैरेव तदादितः ॥ निःश्वसैर्विदधे नित्यं For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy