SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न तत्रासीद्भरतान्वये ॥ राझी च विजयाख्यास्य । वर्यचातुर्यसञ्जणा ॥ ५ ॥ युवराजोऽभवत्तस्य । सुः । मित्रविजयोऽनुजः ॥ पत्नी यशोमती तस्य । कांतकांतियशोमती ॥ ३ ॥ नजान्यां सह नार्यान्यां । झुंजानौ भोगमद्भुतं ।। राज्यं पालयतस्तौ दा-वपि धर्मपरायणौ । ए ॥ जितशत्रुमहीशस्य । विजयायोषितोऽन्यदा ॥ चंचच्चतुर्दशस्वप्न-संसूचितः सुतोऽनवत ।। ५५ ।। पुत्रजन्मोत्सवान् प्रा. ज्यान् । प्रविधाय तदाह्वयं ॥ श्रीमानजितनाथेति । पितृन्यां प्रविनिर्मितं ।। ए६ ॥ मेरौ कल्प इ. वागारे । वर्धमानो बनुव सः॥ तावत्प्राप्ता यशोमत्या । स्वमाश्चापि चतुर्दश ॥ ५ ॥ तैः स्वप्नैः सूचितः सूनुः । समत्सगरानिधः ।। सुलदाणो यशोमत्या । वलदाकुदिसंचवः ॥ एज् ॥ राजकन्याः सलावण्या । धन्या रूपेण सुंदराः ।। तो हावुढाहितौ पुत्रौ । पितृन्यां यौवनागमे । एए ॥ एकस्मिन्नेव गेहे किं । पुष्पदंती समागतौ ॥ तौ दावपि समालोक्या-चिंतयन्निति मानवाः ॥ ॥ २०० ॥ विषाणि विषयाः प्रायः । सज्यंते यौवने जनैः । वाधके ते तु मुच्यते । बुधैः कामवि. मुक्तये ॥ १ ॥ विमृश्येति विजेतुं तान । जितशत्रुमहीपतिः ।। सत्यीकर्तुमिवात्माख्यां । ददौ राज्यं | सुतेजिते ॥ २॥ सगरे यौवराज्यं च । दत्वा कर्मजिगीषया ॥ सुमित्रविजयो नामा । प्रावाजी. For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy