SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यभामां मनस्विनीं ॥ मुखमाबाद्य सुष्वाप । कृष्णः कपटनिध्या ॥ २५॥ कृष्णेन सुरनिद्रव्यं ।। यद्धमुत्तरीयके ।। तस्य गंधेऽन्नितो बुब्धा-स्ताव गाः समागताः ॥ २६ ॥ द्राक्कुसुमवनादेतां। | सुगंधीत्कट्यलोभिनीं ॥ गालों वीदय जालेषु । सत्यनामा वकुप्यत ॥ २७ ॥ अहो पश्यंतु का. मिन्यः । पुंसां संमोहमीदृशं ॥ ज्येष्टाप्युपेक्ष्यते ह्येका । लघुरन्या च मन्यते ॥ २ ॥ मम धाम समागत्य । सुप्तस्याप्यस्य शाङ्गिणः ॥ एतावानपि नो स्नेहो-ऽनवन्मयेदमर्यते ॥ ॥ तस्या एवातिलावण्य-रूपसौंदर्यसंपदे । इदं तु सुरन्निद्रव्यं । गत्वा यत्तत्र दास्यति ॥ ३० ॥ चिंतयंतीति कोपेन । सत्यनामात्ममानसे ॥ निद्रागतं हारं मत्वा । ग्रंथिमनगेटयजनैः ।। ३१॥ छोटयित्वा च तद् द्रव्यं । सुरभिसंयुतं मुदा ।। कुंकुमचंदनोपेतं । मर्दयामास नामिनी ॥३॥ म. दयित्वा च तद् ऽव्यं । मस्तके च पदद्वये ॥ रुक्मिणा अधिकं रूपं । धर्तुं लिप्तं वपुस्तया ।। ३३।। रुक्मिणीतोऽधिकं मेऽस्तु । सौगाग्यं च हरिर्वशः ।। विलिपंती मुखं सोचे । पतिमानाभिलाषिणी ॥ ३४ ॥ सत्यभामाप्रजयंती । समाकण्र्येति नारती ॥ सहसा मुखमुद्घाट्य । निजगाद जनार्दनः ॥ ३५ ॥ अये प्रिये परं मुग्धे । किं प्रारब्धमिदं त्वया ॥ एतत्समस्ति तांबूलं । सपनीमुखसंभवं ॥ For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy