SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न! ॥ ३६ ॥ त्वया किमविचारेण । कलासंपूर्णयापि च ॥ तेन लिप्तं वपुर्वकं । वंचितासि मनस्विनि ॥ ३१ ॥ कथयित्वेति गोविंदः । करतालान ददरहून ॥ सत्यभामां जहासोञ्चैः । कपोलादणोः स. मुझसन् ॥ ३० ॥ पूगीफलालवंगादि-सुरनिद्रव्यसंयुतं । चर्वितं च तया वके । वांतं चैतन्मुखात्त १५१ तः ॥ ३५॥ द्रव्येण तेन निंद्येन । समस्तैरपि जुतले ॥ त्वया लावण्यशालिन्या। लिलिपे स्वं वपुः कथं ॥ ४० ॥ पद्मिनीजातयः कांता–श्चित्रिणीजातयस्तथा ॥ हस्तिनीजातयश्चापि । शंखि नीजातयो मम ॥ ४ ॥ परं मम त्वमेवासि । सर्वान्योऽपि गरीयसी ॥ त्वमेव पुण्यलावण्या । त्वमेव प्राणवल्सना ।। ॥ ४२ ॥ त्वमेव परमानीटा । त्वमेवाग्रमहिष्यसि ॥ तांबूलस्य विलेपेन । ददापि वंचिता कथं ॥ ॥४३॥ यजीदणं कथयन्त्रेवं । त्रिविक्रमोऽहसद्यदा ॥ सत्यनामा तदोवाच । रे त्वं हससि मूढ किं ॥ ४ ॥ पुरा नुक्ता चिरं कालं । भीष्मपालनंदिनी ॥ शिशुपालाय दत्ता सा ! हरेन जगृ हे त्वया ॥ ४५ ॥ उत्तमो यो नवेल्लोके । कन्यां रूपवतीमपि ॥ परादत्तां न गृह्णाति । सर्वथा हि | हरेन सः ॥ ४६ ॥ मयैव मलमूत्राणां । दालनेन पवित्रिता । लालिता मयका दुग्ध-पानका For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy