________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र
१४
प्रद्युम्न कथमायामि | नवत्या न निकेतनं ॥ १३ ॥ इत्युक्त्वा सत्यभामाया । वासौको जग्मिवान् हरिः ॥ शय्यासनादिदानेन । तयापि विनयः कृतः ॥ १४ ॥ वर्या शय्यां समासाद्य । कापट्येन जगौ हरिः ॥ निडायाः पारवश्येन । समायातोऽस्मि संप्रति || १५ || भवेद्यदि त्वदीयाज्ञा । शय्यायामल सां|| प्रकरोमि तदा । प्रयासयहेतवे ॥ १६ ॥ नास्ति भोगार्थमेतोऽयं । निद्राघूर्णितलोचनः ॥ इत्यमर्षानुषंगेन | सत्यनामा जगौ हरिं ॥ ११ ॥ सत्यं सत्यं त्वया स्वामिन् । पुरस्तान्मम भाषितं ॥ निsi कर्तुं न दत्तोऽसि | सीमंतिन्या नवोदया || १८ || निद्रां कर्तुमपीहेश | समेतव्यं वानिशं ॥ न सात नवीनत्वा - निद्रां कर्तुं प्रदास्यति ॥ ११५ ॥ त्वयैवाहं तु क्तास्मि | चि कावं जनार्दन ॥ ततो जोगस्पृहा नास्ति । मम चित्ते मनागपि || २० || त्वयका सैव संतोष्या । परिणीता नवा वधूः ॥ कर्तव्यं हि प्रबुद्धेन । नवीनायां मनःस्थिरं || २१ || परं निद्रां विनाहारो । नोपैति परिपाकतां ॥ समाधिश्व शरीरे न । न च श्रमपरियः ॥ २५ ॥ ततो वच्मि हितार्थं ते । समागत्य निरंतरं ॥ पत्र निद्रा प्रकर्तव्या । समाधिविधये त्वया || २३ || मुकुंदोऽप्यत्रवी देवि । त्वमग्रमहिषी मम || कथं न चिंत्यते नृयो । हितं त्वया प्रिये मयि ॥ २४ ॥ संतोष्य वचनेनेति ।
For Private and Personal Use Only