SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Sh a na Kende Acharya SheKailasagarsu Gyanmandir च प्रशमश्च शान्ति च, शौचं च पक्विताच, दमशेन्द्रियादमानं चादिर्येषु, वानि च वानि कुसुमानि च ते करुणाधिसहितपुष्पैः, करुणादिमयपुष्पैर्वा, परमं च तत श्रेष्टं च तत् पूज्यं च तत् पूजित योम्यं च तत् पदं च स्थानं च, तस्मिन् स्थितस्तं परं श्रेष्ठं उदारं दातारं उदाराः श्रेष्ठाः गुणाः यस्य तं जिन तीर्थेश्वरं अर्चत पूजयत ॥३॥ अशुभपुद्गलसञ्चयवारणं, शमसुगन्धकरं तपधूपनम् । भगवतस्तु पुरो हतकर्मणो, जयवतो यवतोऽक्षयसम्पदाम् ॥४॥ अशुमेति । तु पुनः, अशुभाः दुर्गन्धमयाः पापमयाश्च ये पुद्गलास्तेषां संचयस्य समूहस्य वारण निवारक तत्, शमः शान्तिरेव सुगन्धः तं करोतीति तत् , तपः एक धूपन तत्, इतानि विनाशितानि कर्माणि वेन विनाशितकर्मणः, जयः कामादिरिपुजयः अस्ति अस्यइति जयवान् तस्य जयवतः, अक्षयाब नाशरहिताच ताः सम्पदश्च तासां अयः सम्पदागमनं अस्ति अस्य अयवान , तस्य विनाशरहितसम्पदागमनवतः भगवतः तीर्थे चरस्य पुरः अने तपधुपर्ने कुरुत ॥४॥ बहुलमोहतमिलनिवारकं, स्वपरवस्तुविकाशकमात्मनः । विमलबोधसुदीपकमादधे, भुवनपावनपारगताग्रतः ॥ ५॥ बहुलेति । भुवनानि लोकान् पालयति पवित्रीकरोतीति भवनपावनश्चासौ पारं संसारपारंगतः, पारगतश्च तस्य अग्रतः पुरत: बहलं चात्यन्तं च तत मोह अज्ञानमेवतमिस्र च तिमिरं च तत निवारयतीति निवारकस्तं आत्मनः जीवस्य स्वं च परं च स्वपरे..ते वस्वनी च स्वपरवस्तुनी तयोविकाशं करोति प्रकाशं करोतीति तं, चियकवासों निर्यलश्चासौ बोध एवं ज्ञानमेव मुदीपकश्चतं आदधे स्थापयामि॥५॥ For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy