SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagersuri Gyanmandir शान्तिनाथ जिनस्तोत्र ॥ ३५॥ सकलमङ्गलसम्भवकारणं, परममक्षतभावकृते जिनम् । सुपरिणाममयैरहमक्षतेः, परमया रमया युतमर्चये ॥६॥ सकलेति । अहं जिन अचय । किमर्थ जिनार्चनं ? तबाहनास्ति क्षतं विनाशो यस्या क्षतचासो भवच तस्य प्रासये मोक्षमुखार्थ केवलज्ञानरूपभावकृते च । कैरर्चनं ? तत्राह-शोभनाच ते परिणामाश्च तत्मचुराः सुपरिणामप्रायास्तैः सुन्दरमनोव्यापारमयैरक्षतैः । कथं भूतं जिन ? परमं श्रेष्ठं । पुनः कीदृशं ? सकलानि समग्राणि च तानि मङ्गलानि सुखानि च तेषां संभवस्य जननस्य कारणं तत् । पुनः कीदृशं ? परमया-श्रेष्ठया रमया शोभया युतं सहितं ॥ ६॥ अमलशान्तिरसैकनिधि शुचि-गुणफलर्मलदोषहरैरहम् । परमसिद्धिफलाय यजे जिनं, परहितं रहितं परभावतः ॥७॥ ___ अमलेति । अहं जिनं यजे अर्चये । किमर्थ ? परमा चासौ सिद्धिश्च सैव फलं तस्मै मोक्षरूपफलाय । कीदृशं जिनं ? परस्यान्यस्य हितो हितकारकः तं । पुनः कीदृशं ? परस्य भावस्तस्मात् परोऽयमित्याशयतः रहितं शून्य । पुनः कीदृशं ? अमल: निर्मलश्चासौ शान्तिरसश्च तस्यैकनिधिः एकसमुद्रस्तं । कैरर्चनं ? मलाच दोषाश्च तान्हरन्तीति मलदोषहराणि तः शुचिगुणाः एव फलानि तैः पवित्रगुणरुपफलैः ॥७॥ सकलचेतनजीवनदायिनी, विमलभक्तिविशुद्धरसान्विता । भगवतः स्तुतिसारसुखाशिका, श्रमहरा महरास्तु विभो पुरः॥८॥ For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy