SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kabathorg Acharya Shri Kailassagersuri Gyanmandir जिनस्वोत्र. शान्तिनाथ क्षितितलेऽक्षतशर्मनिदानकं, गणिवरस्य पुरोक्षतमण्डलम् । क्षतजनिर्मितदेहनिवारणं, भवपयोधिसमुद्धरणोद्यतम् ॥३॥ ३०॥ क्षितितलेति । हेजन ! मित्याः पृषिव्यास्तकं तस्मिन्भूतले, गणिषु घरः तस्य श्रेष्ठस्य पुरः अग्रे, अक्षतं तत् मण्डलं च तत् न्यूनII तारहितमण्डनं विधेहि । कीदृशं तत ? भक्षतं च तत शर्म च अक्षतशर्म नित्यमुखं तस्व निदानकं कारणं । पुनः कीदृशं ? क्षतजेन निर्मि तश्चासौ देहश्च ते निवारयतीति निवारणं रुधिरजातशरीरोद्भववारणं । पुनः कथं भूतं संसारः एव पयोधिः समुद्रः तस्मात्सतुद्धरणं निष्कासनं तस्मिन् उद्यतं प्रवृत्तं ॥३॥ भवति रीपशिखापरिमोचनं, त्रिभुवनेश्वरसद्मनि शोभनम् । स्वतनुकान्तिकरं तिमिर हरं, जगति मङ्गलकारणमान्तरम् ॥ ४ ॥ । भवतीति । हे नन ! त्रयाणां भुवनानां समाहारखिभुवनम, त्रिभुवनस्य लोकत्रयस्य ईश्वर स्वामी, तस्य सब ग्रह तस्मिन् जिनम| न्दिरे शोभनं मुशोभिवं दीपशिखायाः परिमोचनं प्रदीपज्योतिकरणं स्वस्य तनुः स्वकीयदेहः तस्य कान्ति रुचिं करोतीति तिमिरमन्धकारमज्ञानं च तत् हरतीति हरं नाशक, जगति लोके आन्तरं मदृश्यमानं मालस्य कल्याणस्य कारणं-ननकं भवति ॥४॥ शिवतरोः फलदानपरेर्नवे-वरफलेः किल पूजय तीर्थपम् । त्रिदशनाथनतक्रमपङ्कजं, निहतमोहमहीधरमण्डनम् ॥ ५॥ For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy