SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Manavian Aradhana Kendra www.b org Acharya Shri Kailassagersuri Gyanmandir शिवतरोरिति । शिवतरोः मोक्षवृक्षस्य फलदाने पराणि तत्पराणि तमोक्षवृक्षफन्दानतत्परैः, नवैः न्तनः बराणि च तानि फलानि च तैः श्रेष्ठफलस्तीय पातीति तीर्थपस्तं तीर्थपं तीर्थेवरं, किल निश्चितं, पूजय पूजां कुरु । कीदृशं तीर्थपं ? त्रिदशनायैः नतं क्रमपकर्ज यस्य तं अमरनावनमस्कृतपादपंकर्ज । पुनः की ? निहतः विनाशितः मोह एवा शानमेव महीधरः पर्वतो पेनऽत एव मण्टनं भूषणभूतं, ते पूजय ॥ ५॥ अगरुमुख्यमनोहरवस्तुनि, स्वनिरुपाधिगुणोधविधायिनः। प्रभुशरीरसुगन्धसुहेतुना, रचय धूपनपूजनमर्हतः ॥६॥ अगसाख्येति । प्रभोः शरीरस्य सुगन्ध एव सुहेतुस्तेन प्रभुदेहेसुगन्धीकरणार्थ अईतः भगवतः भगवख्यं च तत् मनोहरवस्तु च तस्य, गुग्गुलमधानसुन्दरद्रव्यस्य धूपनं च तत्पूजनं च धूपनपूजनं धूपधूपनं रचय कुरु । कथं भूतस्य अहंतः ? स्वस्य निरूपायब ते गुणौघाव तान्विदवातीति, तस्य स्वनिर्बाधज्ञानादिगुणकारिणः ॥६॥ मुरनदीजलपूर्णघटैर्घन-घुसणमिभितवारिभूतः परैः । स्नपय तीर्थकृतं गुणवारिधि, विमलतां क्रियतां च निजात्मनः ॥७॥ सुरनदीति । घनदैः घुमणेन चन्दनेन मिश्रितं मिलितं तत् वारि, तेन भृतैः पूर्णैः, परैः श्रेष्ठैः, मुराणां देवानां नदी गङ्गा तस्याःजलं, तेन पूर्णाश्च ते घटाश्च तैः गुणानां वारिधिः समुद्रस्तं, तीर्थ करोतीति तीर्थकत , तं तीर्थेन्चरं स्नपय स्नापय च निजश्चासौ आत्मा च निजात्मा, तस्य स्वात्मनः विमझतां निर्मलता क्रियतां इक्तां ॥७॥ For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy