SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shi Manare Jain Aradhana Kendra Acharye Shri K assagersuri Gyanmandir ॥ अथ श्रीमत्तपागच्छाचार्यश्रीविबुधविमलसूरिविरचितम् ॥ ॥ अष्टप्रकारपूजागर्भितश्रीजिनेश्वराष्टकम् ।। ॥ द्रुतविलम्बितव्रत्तम् ॥ जिनपतेर्वरगन्धसुपूजनं, जनिजरामरणोद्भवभीतिहृत् । सकलरोगवियोगविपद्धर, कुरु करेण सदा निजपावनम् ॥१॥ निनपतेरिति । जिनानां पतिः जिनपतिस्तस्य जिनपतेस्तीश्वरस्य, वश्चासौ गन्धश्च वरगन्धस्तेन, सुष्टु पूजनं सुपूजनं शोभनां पूजा, सदा सततं, करेण इस्तेन कुरु । कीदृशं पूजनं ? जनिश्च जरा च मरणं च जनिजरामरणानि उत्पतिवद्धतानिधनानि तेम्य उद्भवा चासौ भीतिश्च तां हरतीति तत् । पुनः रोगाव वियोगव विपदश्च रोगवियोगविपदः, सकलाच ताः रोगवियोगविपदश्च ता हरतीति तत् समग्रव्याधिवियोगापद्धरं । पुनः कीदृशं ? निजं स्वात्मनीति पावयति निजपावनं तत् ॥ १ ॥ सुमनसां गतिदायिविधायिनां, सुमनसां निकरैः प्रभुपूजनम् । सुमनसा सुमनोगुणसङ्गिना, जन ! विधेहि निधेहि मनोऽर्चने ॥२॥ सुमनसामिति । जन ! मनुष्य ! सुष्टु मनो येषां ते सुमनसस्तेषां विद्वज्जनानां मति कल्याणं ददतीति गतिदायिनः तान्धिदधतौति गतिदायि विधामीनि तेषां, कल्याणदायिकर्तृणां सुमनसां पुष्पाणां निकरैः समूहः, सुमनसां गुणाः तैः सङ्गो अस्य, तेन विजुधन नगुणसङ्गिना मुमनसा शुभचेतसा, प्रभोः पूजनं विषेहि कुरु अर्चने च मनः निधेहि स्थापय ॥२॥ For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy