SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.b org Acharya Shri Kailassagersuri Gyanmandir जलानां बिन्दवः कणा: सेः अपास्त चिनाशितः क्षितिपस्य राज्ञः उपचासौ रोगध भयंकररोगो येन तन् श्रिी च तत् ध्यानै तस्मिन्मग्नाच ते अनगाराच ते उरकण्ठे यस्य तत् स्वीकाकाग्रतामग्नसाधुसमी एनादृशं सूर्यस्य कुई यत्र तीर्थ तत्सुनीथ मे सदाऽधाररुपमस्तु ॥१३॥ भवेयत्र राजादनीवस्तु युक्तः, शिवा क्षिभिः साधुभिज्ञाततत्वैः। सुपर्वाधिपः ख्यातसत्यप्रभाव:, सदा मे तदाधारमेकं सुतीथम् ॥ २४॥ भांति । तु पुनः यत्र ती शीवस्य मोक्षस्य आकांक्षा इच्छा अस्ति येषां ते मोशाभिलाषिगते तिं ज्ञानपियोका तत्वं आम॥ स्वरूप येस्ते तेस्तत्वज्ञातृभिः साधुभिः मुनिभिः युक्तः सहितः सुपर्वाणामविपास्त: देवेन्द्रैः ख्यातः सत्यस्य प्रधानो यस्य सः प्रसिद्धि पापित सत्यमभावः दनीदुनामकः राजा भवेत्स्यात् तत्मृतीर्थ मे सदाऽधारमस्तु ॥२४॥ ऋषीणां यतः पञ्चभिः कोटिभिश्च, विधाय क्षयं कर्मणां शात्राणाम् । गतः सिद्धिसोधं मुनिः पुण्डरीको, नतोऽहं सुभत्व सिद्ध.चलं तम् ॥ २५॥ ऋषीति । यतः सिद्धाचलात ऋषीणाम मुनीनां पञ्चभिः कोटिभिश्च साध, शात्रवाणां रिपूणाम् कर्मणां क्ष विनाशं विधाय कृत्वा पुण्डरीको मुनि सिद्धेः मोक्षस्य सौध स्था', तत् सिद्धि सौध गतः प्राप्तः, तं सिहाचलं अई शोभना भक्तिः मुभक्तिः तया सुभत्तया नतोऽस्मि ॥२५॥ मुनीनां तु कोटीद्वयेनेव युक्तो, नमिर्वा विनम्याख्यसाधुः समाधिम् । For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy