SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagersuri Gyanmandir मुमुक्षुषजस्येव साई बभूव, नतोऽहं सुभक्त्येव सिद्धाचलं तम् ॥ २९ ॥ सुनीति । यत्र परेषां दाराः पारदाराः परस्त्रीयः तेषां नास्ति प्रसंगो अस्येति पारदारामसंगी परस्त्रीसंबन्धरहितः नारदमुनिा, तु पुनः, इन्दुश्च दाब इन्दुनन्दाः प्रमेय येषां ते इन्दुनन्दपमेयास्तै इन्दुश्चन्द्र नवनन्दा ते प्रमेय परिमार्ग येषां अङ्कानां वामतो गतिरिनि बचनेन एकाधिकनवतिसंख्यां मोक्तु मिच्छवः मुमुक्षवस्तेषां व्रजः तस्य मुमुक्षुसमुदायस्य लक्ष्यैः सार्डमेव सहित एव मुण्टु शोभा च सनिर्वाण च मोभव तत् भवतीति निर्वाणभार मोक्षभाक् बभूवाऽभवत् ते सिहाचलं मुभत्यैवऽहं नतोऽस्मि ॥ २९ ॥ 'अनजानगारस्तथा शाम्बसाधुः, ससा ष्टकोटीवतित्यक्तदेहः।। महानन्दसौख्यं च भेजे भुजाभ्यां, नतोऽहं सुभक्त्यैव सिद्धाचलं तम् ॥ ३०॥ अनड्रेति । अष्ट च ताः कोव्यश्च अष्टकोव्य अर्धेन सहिताः सार्धाः सार्धा च ताः अधुकोव्यश्च सार्धाष्टकोव्यश्च ते तिनश्चतैः सहि| तस्त्वतः देहो येन सः पंचाशतलक्षसहिताष्टकोटिमुनियुक्तत्यक्तशरीरः नास्ति अङ्गं यस्य सः अनंग अनंगश्चासौ अनगारश्च 'अनङ्गानगार: मधुम्नमुनिः शाम्बचासौ साधुश्च शाम्बसाधुः शाम्बमुनिः यत्र भुजाभ्यां बाहुभ्यां महांश्वासावानन्दश्च तस्य सौख्यं मोक्षसुखं भेजे सेवितबत्ती, अहं तं सिसचलं मुभत्यैव नतोऽस्मि ॥३०॥ शिर्ष स्थापने यः शुभध्यानधारी, सहस्त्रेण वाच्यमानां च साकम् । अकर्मस्वमाश्वेव लेभे हि यत्र, नतोऽहं सुभक्त्यैव सिद्धाचलं तम् ॥ ३१ ॥ For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy