________________
Shn Mahavir Jain Aradhana Kendra
www.baitorg
Acharya Shri Kailassagersuri Gyanmandir
॥अथ श्रीषभदेवस्तुतिगर्मितश्रीसिहाचलस्तोत्रम् ॥
॥मुजङ्गप्रयातवृत्तम् ॥ मुनीन्द्रेः सुरेन्द्रेनरेन्द्रैः सदा यः, प्रगीतः प्रणीतः शमीशः स्तुतो वा।
स्वकीय स्वभावं स्वरूपं समेतुं, नमः श्रीयुगादीश्वरायैव तस्मै ॥१॥ सुनीति बस्मै श्रीयुगादीचराय नम इति संबन्धः । युगस्य आदिः तस्पिञ्जातः ईन्धरः इष्टेसौ ईश्वरः श्रीयुतवासौ युगादीवरच श्रीयुगादीश्वरस्तस्मै गुमस्य युगमतेः आदि समये जात उत्पन्न इश्वरः समर्थः तस्मै प्रसिद्धाय शोभासहितयुगादीश्वराय नमः नमोऽस्तु । कथं भूतः श्रीयुगादीश्वरः यः शमीनामिश्वरः शमीश्वरः ऋषीणाम् स्वामी मुनीनां पञ्चमहाव्रतीनां इन्द्रा नाथा स्तैः तथा पुराणां देवानां इन्द्रः स्वामिभिः, तथा नराणां इन्द्रः नाथैः, भकषेणं गीतः उत्कर्षेण गीतविषयिकृत: वाचकार्थे च प्रणीतः नमस्कृतः च स्तुत: स्तुतिविपयिकतः । किमर्थ । स्वस्य अयं स्वकीयः तं नपुंसकेन स्वरूपविशेषणं च स्वकीयं शानदर्शनचारित्रात्मकं स्वभावं च द्रव्यरूपतया नित्य स्वरूप समेत प्राप्तुं स्तुत्यादिविषयिकृतः ॥१॥
विचित्रं पवित्रं तपो येन तसं, न तप्तं हि गात्रे क्षितो न प्रसुप्तम् ।
मनो गुप्तमुतं व सद्धर्भ बीजं, नमः श्रीयुगादीश्वरायेव तस्म ॥२॥ विचित्रमिति । येन श्रीयुगादीवरेण विचित्रं आश्चर्यकारकै पवित्र दोषरहितं मपस्तपवरण वसं कृतं कथमाचर्यकारक कया रीत्या
For Private And Personal use only