________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
जिनस्वार्थ
शान्विनाया पवित्रत्वमित्युच्यते चेत् । श्रूयतां ! तपस्विनो हि सूर्यावलोकनादिरीत्या शरीर तापयन्ति च भूमौ शयनं कुर्वन्ति । अस्पृश्व स्पर्शनादि
परित्यजन्ति । आदितावरण व गात्रे शरीरे न तप्तं शरीरं न तापितं च क्षितौ न प्रसुप्तं पृथिव्यां शयनं न कृतं अलौकिकरीति सत्वात् विचित्र अस्पृश्यविष्टामुत्रादि स्पर्कपरित्यागस्नानादिरूपा पवित्रता न कृता । किन्तु गुप्त मनः सद्धर्मबीजमुस गुप्तं कामक्रोधादिभ्यो रक्षित कामादिक्षि: इयं व पवित्रता क्रोधादीनां चंडाल त्वात् मनश्चेतः प्रतिसन्चासौ धर्मश्च तस्य चीजं सम्यक्त्तवादि तू रोपितं एताशपवित्रतायुक्तधात । लौकिकतपश्चरणरीति पवित्रताभिन्नत्वात् । विचित्रं पवित्र तपो येन तप्तं तस्मै श्रीयुगादीवराय एव एवकारेणान्यासा | देवतानां निषेधः नमः नमोऽस्तु ॥२॥
विना चन्द्रहासं विहासं विकोपं, हतो मोहदैत्यः सपुत्रप्रपुत्रम् ।
गृहीतं सराज्यं चिर कालनष्टं, नमः श्रीयुगादीश्वरायैव तस्मै ॥३॥ बिनेति । येनादितीर्थकरेण चन्द्रहास कृपाण विना, विगतः हास्यो यस्मिन्कर्मणि यया स्यात्तथा, विकोपं कोपरहितं विगतः कोपो यस्मिन् कर्मणि यथा स्यानथा विकोपं क्रोधरहिन पुत्राश्च मपुत्राश्च : सहितः यस्मिन्कमणि यथा स्यात्तथा सपुत्रमपुत्रं पुत्रपौत्रसहितं, मोर 5 एवं दैत्य मोहदेत्य अज्ञानासुरः हत: नाशितः, चिरकालनष्ट बहुकालविन स्वराज्य कर्मरहितात्मस्वरूपप्रतिरूपं गृहीतं संपादित, तस्मै श्री युगादीश्वरायव नमः मम नमस्कृतिः॥३॥
अहो ! यस्य शे मनुष्याः प्रभूताः, शिवानन्दभाजः प्रजाताः प्रसिद्धा । न तेषामरीष्यी न रागो न रोषो, नमः श्रीयुगादीश्वरायैव तस्मै ॥४॥
HERESENIUSHINE
१६.
For Private And Personal use only