________________
Shri Mahavir Jain Aradhana Kendra
शान्विनाय
॥ १४ ॥
www.kobatirth.org.
स्फारमचुरा स्फारमयी निस्तन्द्रः मेघायावरणर हितेन्दुचन्द्रिका श्रेष्ठांशप्रसरणस्वरूपेव त्वदीयामूर्तिः सतां पातु रक्षत्वित्यर्थः ॥ ४ ॥ लोकालोकविभासनैकतरणिप्रायास्वदीयाः शुभाः, वाचो वाक्यवतामशेषविमलज्ञानं सदा तन्यते । संसाराम्बुधिमध्यमज्जदसुभृवृन्दस्य याः साम्प्रतं, पोतायन्त इव प्रहृष्टमनसस्त्वद्धयानमासेदुषः ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
लोकालोकेति । त्वदीयाः शुभाः वाचः वाक्यवतां सदा अशेष विमलज्ञानं तन्वते इवि सम्बन्धः । वत्रेति त्वदीया तव संबंधिन्यः शुभाः कल्याणकारिण्यो वाचो वाग्विलासाः वाक्यमस्ति येषां ते वाक्यवन्तस्तेषां वाक्यवतां वाक्यं शास्त्रोपदेशः अस्ति येषां तेषां विद्वज्जनानां सदा सततं नाहिन शेषो यस्य तदशेषं शेषरहितं विमलं च निर्नलं च तत् ज्ञानं च विमलज्ञानं मलरहितं ज्ञानं अशेषं च तद्विमलज्ञानं च अशेषविमलज्ञानं पूर्ण निर्मज्ञा तन्वते विस्तारयन्ति । करं भूताः वाचः ? लोकवालोकाच लोकालोकौ चतुर्दशलोकाभ्यन्तरवर्ति बाह्य"पदार्थों तयोर्विभासनं प्रकाशकरणं तत्र एकवासौ तरणिवैकतरणि एकतरणिसटसा एकतरणिप्राया अद्वितीय सूर्य स्वरूपा या वाचः सा । पुनश्च कथं भूता वाचः ? व्रतं वर्तमानकाले तत्र ध्यानं वड्यानं तत् त्वम्येकचित्ततां आससादेत्यास दितवान्तस्याः सेदुषः त्वदेकविततां मास्यात एवम मनो यस्य तत् ममनस्तस्य महृष्टमनस आनन्दपूर्णमनस संसार एवाम्बुधिः तस्य मध्ये मज्जन्तः ये अनुभूव प्राणिनः तेषां वृन्दस्य समूहस्य पोववदाचरन्तोति पोतायन्त इव जलपानपात्र सदृशा इव ॥ ५ ॥
॥ इति श्रीमत्तपागच्छाचार्यश्री ज्ञान विमल घरिरचितम् ॥ ॥ सधारण जिनस्तोत्रं समाप्तम् ॥
For Private And Personal Use Only
जिनस्तो
॥ १४ ॥