SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Maharren Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs i Gyanmandir आचाररत्नं MSI एतेनैकादश्यांवैश्वदेवोनकार्यइतिवदंतःपरास्ताः । अत्रकेचित्-स्नात्वागृहंसमागत्यवैश्वदेवंसमाचरेत् । प्रातरेवद्विरावृत्त्याकुर्याद्वासहततिाशापाकक्रिया. जः । सायंवायदि जीयात्तत्कृत्वाजात्वपिखयमितिप्रयोगपारिजातेआश्वलायनस्मृतेः । द्वितीयभोजनाभावेपिसायंकालिकवैश्वदे। ॥९६॥ वस्यसायवानुष्ठानंप्रातत्याहुः । पितृचरणास्तुआश्वलायनवाक्येयदि जीयादित्युक्तेःसायवैश्वदेवोद्वितीयभोजनेसत्येवप्रातरािवृत्तिस्तुप्रातः | पाकेनैवसायंपुनर्भोजने । यदि जीयादित्यस्यतत्रापिसंबंधात् । पुनःपाकमुपादायसायमप्यवनीपते । वैश्वदेवनिमित्तंवैपत्नयासार्धबलिहरेत् । तत्रापिश्वपचादिभ्यस्तथैवान्नापवर्जनमितिविष्णुपुराणाच्च । वैश्वदेवंतथारात्रौकुर्याद्वलिहृतितथा । महतःपंचयज्ञांस्तुदिवैवेत्याहधर्मविदि तिमदनपारिजातेजमदग्निवाक्ये-तदासायंचपातश्चजुहोतीत्यादिवत्समुच्चयबोधकत्वशब्दावभावाच सायंप्रातरितितुकातीयपरमि | त्याहुः । वस्तुतस्तुनित्यवच्छ्रुतस्यसूत्रोक्तस्यसायंकालिकस्यकादाचित्कत्वेमानाभावातू वैश्वदेवद्वयाकरणेप्रायश्चित्तश्रवणात दिवाचारिभ्यइति | लिंगाच दिवास्यप्रारंभइतिवृत्तेश्च यथाकथंचित्सायंप्रातरनुष्ठानंयुक्तं । असतिबाधकेऽतिसंकोचस्यायुक्तत्वादितियुगपद्वैश्वदेवपक्षेसहपद श्रवणात्प्रातस्तनसंपूर्णवैश्वदेवंकृत्वासायंकालिकवैश्वदेवकरणेसहपशूनालभतइतिवत्सहत्वबाधात् पूर्वहोमौततोबलीततःपितृयज्ञाविति । आ पस्तंधानांवैश्वदेवप्रथमारंभेविशेषउक्तोधर्मप्रश्नेवैश्वदेवंचतुर्दशमहोभक्तीतिज्ञात्वादंपत्योर्द्वादशाहमधःशय्याब्रह्मचर्यक्षारलवणवर्जन त्रयोदशेहन्युपवासश्चतुर्दशेहनिवैश्वदेवःस्थालीपाकंकृत्वागृहपाकाद्वाहविष्यान्नमादायजुहुयादितिचंद्रोदयेबृहत्पराशरेणान्नसंस्कारोक्तेः, | अहरहःकुर्यादितिपुरुषार्थत्वावगतेश्च । अन्नस्यचात्मनश्चैवसंस्कारार्थतदिष्यतइतिमदनरत्नेशौनकोक्तेश्च । यत्तुचंद्रिकायांपरि शिष्टम्-प्रोषितोप्यात्मसंस्कारंकुर्यादेवाविचारयन्नितितदुभयार्थत्वेप्यविरुद्धम् । आश्वलायनवृत्तौमदनरत्नेस्मृत्यर्थसारेचैवम् । तत्रविष्टकृद्वत्प्रक्षेपांशेऽन्नसंस्कारता । यत्त्वग्नौहूयतेनैवेत्युक्तेः त्यागांशेपुरुषार्थता । चंद्रिकामिताक्षरयोस्तुपुरुषार्थत्वमेवो 80802999609009 For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy