SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Gyanmandir इत्युक्तम् । मनुः – वैवाहिकेनौकुर्वीतगार्ह्यकर्मयथाविधि । पंचयज्ञविधानंचपक्तिंदैनंदिनीमपि । काशीखंडेप्येवम् । मदनरत्ने परि शिष्टे - प्रवसेदाहिताग्निश्चेत्कदाचित्कालपर्ययात् । यस्मिन्नन्नौभवेत्पाकोवैश्वदेवस्तुतत्रवै । शातातपः - लौकिकेवैदिकेवापिहुतोत्सृष्टेज लेक्षितौ । वैश्वदेवस्तुकर्तव्यः पंचसूनापनुत्तये । वैदिकेस्मार्ते । अम्यसंभवे भूम्यादावितिवृद्धपराशरः । अभावादग्निहोत्रस्यतथाचावसथ स्यच । यस्मिन्नन्नौपचेदन्नंतत्रहोमोविधीयते । सर्वाधानिपरमिदमितिचंद्रिका । आपस्तंबः - औपासनेपचनेवाषड्तिराद्यैः प्रतिमंत्रहस्तेनजु हुयादिति । पचनः सर्वाधानिपरइत्युक्तंतद्भाष्ये अंगिराः - शालाग्नौ तुपचेदन्नंलौकिकेवापिनित्यशः । माधवीयेदेवलः – चांडालाग्ने रमेध्याग्नेः सूतिकाग्नेश्चकर्हिचित् । पतिताग्नेश्चिताग्नेश्वनशिष्टैर्ग्रहणंस्मृतम् । अत्रायंनिष्कर्षः – आपस्तंबस्यस्मार्तेलौकिकेवापिपा के स्मार्तएवहोम | स्तदभावेलौकिके । बह्वृचस्यतुपचनेलौकिकेवापाकः । स्मार्तेपचनेलौकिकेवाहोमइतिवृत्तिः । देशांतरस्थितौवाशाकलहोमः । छंदोगानामप्येवम् । स्मार्ते पाकपक्षे विशेषः कर्मप्रदीपे - प्रातर्होमंच निर्वत्र्यसमुद्धृत्य हुताशनम् । शेषंमहानसे कृत्वातत्रपाकंसमाचारेत् । तमग्निपुनराह त्यशालाग्नावेवनिक्षिपेत् । ततोस्मिन्वैश्वदेवादिकर्मकुर्यादतंद्रितः । शूद्रेणवैश्वदेवोलौकिकेमौकार्यइत्यपरार्के मेधातिथिः - शूद्राचारशि | रोमणौतु त्रैवर्णिकानामन्यभावेजलादेरुक्तत्वाच्छूद्रस्यापिजलादावित्युक्तम् । एतत्सायंप्रातश्चकार्यम् । सायंप्रातर्वैश्वदेवः कर्तव्योवलिकर्मच । अनश्नतापिसततमन्यथाकिल्बिषी भवेदितिचंद्रिकायांकात्यायनोक्तेः । प्रातः शब्दोमध्याह्नपरः । पूर्वाह्णोवैदेवानांमध्याह्नोमनुष्याणामि तिश्रुतेः । अननतापीत्युक्तेरेकादश्यादावपिपक्कंचेदं कार्यमिति नारायणवृत्तिः । इदमपिबद्दृचपरम् । अन्येषांत॒तंडुलादिनातदभावेज लेन । नचेदुत्पद्यतेन्नंतु अद्भिरेतान्समापयेदितिबोधायनोक्तेः । दधिघृतादितुवद्वृचान्यपरम् । पक्काभावेप्रवासेचतंडुलानोषधींस्तथा । दद्या | दधिघृतंवापिकंदमूलफलानिच । योजयेद्देवयज्ञादौजलेवापत्सुवाजलमिति चंद्रोदयेवचनात् । पक्काभावइतिशुद्धोपवासपरमितिचंद्रोदयः । For Private And Personal tietetetetstotal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy