________________
Shri Maha
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashs
y anmandir
Reeeeeeeeeeeeeeeeeeeeea
तंतद्वचनविरोधाञ्चित्यम् । व्यासः-वैश्वदेवंप्रकुर्वीतखशाखाविहितंततः। संस्कृतान्नैश्चविविधैर्हविष्यैव्यंजनान्वितैः । इदंबाहुचान्यपरं । वर्जयि | त्वाविशेषान्नंशुद्धेनान्नेनकेवलमितिशौनकोक्तेः, हविष्याहविष्यपाकेहविष्येणैवसिद्धस्यहविषस्पजुहुयादित्याश्वलायनोक्ता हविष्या णिटोडरानंदेस्मृतौ-हैमंतिकंसिताखिन्नधान्यंमुद्भास्तिलायवाः। कलायकंगुनीवारावास्तुकहिलमोचिका । षष्टिकाःकालशाकंचमूलकंकेमुकेत रत् । कंद सैंधवसामुद्रेलवणेदधिसर्पिषी । पयोनुद्धृतसारंचपनसाम्रहरीतकी । पिप्पलीजीरकंचैवनागरंचैवतिंतिणी। कदलीलवलीधात्रीफलान्य गुडमैक्षवम् । अतैलपक्कमुनयोहविष्याणिप्रचक्षते । सर्पिःपयश्चात्रगव्यम् । अतैलपक्कमित्युक्तानामेवविशेषणमितिव्रतहेमाद्रिः । हैमंतिकमि | तिवार्षिकव्यावृत्तिः । सितमितिश्यामव्यावृत्तिः । अखिन्नमितिखिन्नव्यावृत्तिः । युगपत्क्रमेणवाहविष्यद्वयपाकेन्यतरेण । यद्येकस्मिन्काले व्रीहियवैःपच्येतान्यतरस्यहत्वाइतमन्येत । यद्येकस्मिन्कालेपुनःपुनरन्नपच्येतसकृदेवबलिंकुर्वीतेतिगोभिलोक्तेः । अहविष्यान्नमात्र पाकेफलादिनावैश्वदेवःकार्यः । अहविष्यत्वसंस्कृतमेवभोज्यमितिकेचित् । बोपणमस्तु गृहमेधिनोयदशनीयंतस्यहोमाबलयश्चस्वर्गपुष्टि |संयुक्ताइत्यापस्तंबोक्तेरहविष्येणापिहोममाह । शृतफलाहारेतेनैववैश्वदेवोनतंडुलादिना ।-अजानन्योद्विजोनित्यमहुत्वात्तिशृतंहविः । पितृदेवमनुष्याणामृणयुक्तःसयात्यधइतिचंद्रोदयेवृद्धपराशरोक्तेः, अशृतफलाहारेतेनैवपूर्वोक्तापस्तंबोक्तेः। शुष्कोपवासेतंडुलादिना । |-पक्काभावेप्रवासेचतंडुलानौषधीस्तथा । दद्यादधिघृतंचापिकंदमूलफलानिवा। योजयेद्देवयज्ञादौजलेवापत्सुवाजलमितिचंद्रोदयेवचनात् । पक्वाभावइतिशुद्धोपवासपरम् । प्रवासेत्वनियमः । क्षारादिमिश्रहविष्यपाकेतुबोधायन:-अंगारान्भस्ममिश्रांस्तुनिरुह्योत्तरतोत्रतु । जुहुयाद्वैश्वदेवार्थयदिक्षारादिमिश्रितम् । वृद्धपराशरः-खगृह्योक्तविधानेनजुहयाद्वैश्वदेविकम् । हविष्यस्यद्विजोऽभावेयथालामंशृतं हविः । फलंवायदिवामूलंरसंवायदिवापयः । पक्वान्नप्रतिग्रहेपितेनैववैश्वदेवः । तस्यपाकाप्रयोजकत्वात्वृत्तिकृत्पाकप्रयोजकतामाह ।
eeeeeeeeeeeeee
१७ आर०
For Private And Personal