SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवदारमत्रस्य पीठिकान नंतरः। अष्टम विभागः। अ० उ. ॥४ ॥ पानीयेन तमवकाशमप्राप्नुवतापि भूमिः स्विद्यति । तत्रोपधे कोथनमाभूत् । मावाजीर्णेन ग्लान्यमित्युपधिकोथनभयादजीर्णभयाद्वा तृणानि गृहन्ति । साधवस्तानि च अझुषिराणि असन्धीनि l In IIT तत्र असंतमपितदपि अ. अबीजानि च एतान्येकमुखानि क्रियन्ते यत्र च अझुपिर IIIS ISS Sils Sils झुषिरादिपद व्याख्या IS 1551 5151 SSS असन्धे वा अबीज एकमुखरूपेषु चतुर्यु पदेषु भङ्ग षोडशं षोडश भङ्गाः- issss ssss नार्थमाहकुसमादि अझुसिराई असंधबीयाई एकतोमुहाइं। देसी पोरपमाणा, पडिलेहातिन्निवेहासं ॥ १६ ॥ ___कुशादीनि कुशवच्चक्रप्रभृतीनि तृणानि अझूषिराणि असन्धीनि अबीजानि च भवन्ति तानि एकमुखानि कर्तव्यानि । तत्र भङ्गपोडशमध्ये यत्र भङ्गेषु झुषिराणि तत्र प्रायश्चित्तं चत्वारो लघुकाः । बीजेषु प्रत्येकेषु पञ्चरात्रिं दिवानि लघुकानि अनन्तकायिकेषु गुरुकाणि । शेषेषु भङ्गेषु मासलघु, प्रथमे भङ्गेगृह्णत: शुद्धा पौरेत्यादि देशीत्यङ्गुष्टोऽभिधीयते । तस्य यत्पर्व तत्प्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानां च तृणानि भवन्ति, । इयमत्र भावना-अङ्गुष्टस्य यत्पर्व तत्रागुलाग्राणि स्थापयित्वा यावद्भिस्तृणैर्मुष्टिरापूर्यते तावन्ति मुष्टिप्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानां च तृणानि भवन्ति । तेषां च तृणानां प्रत्युपेक्षास्तिस्रस्तद्यथाप्रभाते मध्याह्ने अपराह्वे च । यदा च भिक्षादौ गच्छन्ति तदा विहायसि कुर्वन्ति । साम्प्रतमेतदेव किश्चिद्व्याचिख्यासुराहअंगुठपुव्वमेत्ता जिणाण थेराण होंति संडासो। भूमिए विरल्लेउं अवणेत्तु पमजए भूमि ॥ १७ ॥ For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy