SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विक्खेवो सुत्तादिषु इत्यादिना ग्रन्थेनोक्तः । अथ कस्मात् व्याक्षेपो घटनादि वा परिमन्थ इत्युच्यते । तत आह-येन प्रकारेण तेन संयम उपलक्षणमेतत् सूत्रमर्थश्च मथ्यते तेन पारमन्थ इति । तम्हाउ न घेत्तव्यो उउंमि दुविहो वि एस संथारो। एवं सुत्तं अफलं सुत्तनिवाओउकारणितो ॥१३॥ ___यस्मादेते दोषास्तस्मात् ऋतौ ऋतुबद्धे काले द्विविधोऽप्येष परिशाट्य परिशाटिरूपः संस्तारो न गृहीतव्यः । अत्र पर आह-एवं सति सूत्रमफलं सूत्रे तृणमयस्य शय्यासंस्तारकस्यानुज्ञानादाचार्य आह-सूत्रनिपात: कारणिकः । कारणवशात्प्रवृत्तः । तदेव कारणमुपदर्शयतिसुत्तनिवातो तणेसुं देसि गिलाणे य उत्तमठेय। चिक्खल्लपाणहरिए फलगाणि वि कारणजाते ॥१४॥ सूत्रस्य निपातो निपतनमवकाश इति भावः । देशे देशविशेषे तथाग्लाने उत्तमार्थे च तथा चिक्खन्ने कर्दमे प्राथे प्राणजाते भूमौ संसक्ते तथा हरिते हरितकाये एवं रूपे कारणजाते सति फलकान्यपि गृह्यन्ते । फलकरूपोऽप्यपरिशाटिः संस्तारको गृह्यते इति गाथा संक्षेपार्थः । साम्प्रतमेनामेव विवरीषुः प्रथमतस्तुणेषु देशे इत्यस्य व्याख्यानमाहअसिवादिकारणगता उवही कुत्थण अजीरगभया वा। अझुसिरमसंधिबीए एकमुहे भंगसोलसगं॥१५॥ __अशिवादिभिः कारणैस्तत्र प्रदेशेगता यो वर्षारात्रे पानीयेन प्लाव्यते, यथा सिन्धुविषयो अथवा तत्र देशे स्वभावतः * प्रखराभूमिस्ततो रात्रौ शीतलवातसम्पर्कतोवश्याय-पतनतो वा जलप्लावितेव सा भूमिरुपजायते । अथवा आसन्नीभूतेन मानमाह For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy