SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra +++******+******+6 www.kobatirth.org श्रङ्गुष्टपर्वमात्राणि श्रङ्गुष्टपर्वपरिमितमुष्टिप्रमाणानि जिनानां जिनकन्पिकानां स्थविराणां स्थविर कन्पिकानां भवन्ति । तैश्व तृणैः संस्तारक आस्तीर्यमाणस्तावद्भवन्ति यावत्सण्डासः तानि च भूमौ विरन्य शयनार्थ विरलीकृत्य भूमि प्रमार्जन समये अपनी भूमि प्रमार्जयति । सम्प्रति गिलाणे उत्तमठे य इति व्याख्यानार्थमाह गेलन्न उत्तमठ्ठे उम्मग्गेणं तु वत्थसंथारो । असतीए प्रभुसिराई खराऽसतीए वज्भुसिरावि ॥ १८ ॥ यो नाम ग्लानो यो वा प्रतिपत्रोत्तमार्थः कृतानशनप्रत्याख्यानः तस्मिन् द्वयेऽपि संस्तारक उत्सर्गतो वस्त्ररूपः क्रियते तस्य कोमलतया समाधिभावात् असति अविद्यमाने वस्त्ररूपे संस्तारके अषिराणि कुशवञ्चकप्रभृतीनि मृग्यन्ते । अथ तानि खराणि यदि वा न सन्ति तदा झुषिराण्यपि शान्यादि पलालमयान्यानेतव्यानि - तद्दिवसं मलियाई अपरिमिय सयं तुयहजयणाए । उभयहि ऊठिएऊ चंक्रमण विज्जकज्जे वा ॥१६॥ तद्दिवसं प्रति दिवस मलितानि तृणान्युत्सार्यन्ते । अन्यानि च समानयिन्ते तानि का परिमितानि गृह्यन्ते यथा समाधिभवति तथा सकृत् एकवारं तुयट्टानि प्रस्तारितानि तिष्ठति, तत्र यतनया करणं उभयं नाम उच्चारः प्रस्रवणं च तदर्थमुत्थिते ग्लाने उत्तमार्थे वा अन्यो निषीदति किं कारणमिति चेत्प्राणिदयार्थमन्यथा शुषिरभावस्तत्रागन्तुकाः प्राणास्तृणान्युपालीयेरन्स तावन्निषीदति यावत्स तत्र प्रत्यागच्छति । एवं च क्रमणार्थमप्युत्थिते प्रवातार्थं वा बहिर्निर्गते वैद्यकार्ये वा बहिन यावत्स प्रत्यानीयते तावदन्यो निषीदति तस्मिन्नागते स उत्तिष्ठति । अथवा स गुरूणामपि पूज्य इति तस्मिन् पूर्वोक्तकार - रुत्थिते तत्रान्यस्य निषदनं न कन्पते । तेषां तृणानामुपरि हस्तः कर्तव्यः । एतदेवाह - For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *-+10+****** *-****O**
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy