SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra रोहिले - ॥ १६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कः ॥ ३२ ॥ वाक्यपीयूष कुंडान - वक्त्रपार्श्व स्थितेन च ॥ पन्नगाकृतिना वेली - दंमेनापि विराजितः ॥ ३३ ॥ सांप्रतं चौरमुख्योऽयं । पश्चात्पुण्यवतामपि ॥ रराजेतीव पुंरेण । नृशंसंशोभितालकः ॥ ३४ ॥ दामिमीफलबीजान - दंतश्रेणिर्मनोज्ञवाकू ॥ कंबुग्रीवः पीवरांसः । पृथुवाश्च सत्ववान् ॥ ३५ ॥ युगोपमभुजः शंख-चक्रांकितकरध्यः ॥ कुलिशाकृतिमध्यश्च । रौहिणेयो प्रसन्नधीः || ३६ || गूढगुल्फो मृगजंघः । पद्माकृतिपदघ्यः ॥ गुंजापुंजमनापूर - विराजितनखक्रमः || ३७ || सुवेषः सरलः शांतः । सुप्रसन्नः सदाकृतिः ॥ शमीरः साइसी शूरः । समर्थः समरेऽनयः ॥ ३८ ॥ रागको रूपवान् रम्य - रामारागनिकेतनं ॥ रौहियोऽतिजेता । पुरे राजगृहेऽविशत् ॥ ३५ ॥ नवभिः कुलकं ॥ क्रीतं इव्येण धवल-गृहमेकं मनोरमं । सुधाधवलितं सप्त-भूमिकं नूरिभूषणं ॥ ४० ॥ वृक्ष तत्र युवत्येका । कामकुहिया ॥ प्रतिपन्नांबिकात्वेन । कृता च गृहरक्षिका ॥ ४१ ॥ वैजारपर्वते पूर्व-पुरुपोपार्जितं धनं ॥ कत्यप्यानाययामास । स्वर्णरूप्यादिकं रहः ॥ ४२ ॥ वाणिज्यं मंमितं तेन । इव्ये प्रकटं पुरे || अमंगयच्च स व्य- दीनान् दत्वा निजं धनं ॥ ४३ ॥ वादनानि च For Private and Personal Use Only चरित्र ॥ १६ ॥
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy