SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra रौहिणे ॥ १७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्यते । शतसंख्यानि सागरे || प्रयांति दिक्षु सर्वासु । वस्तुपूर्णान्यनांसि च ॥ ४४ ॥ सितोदरेणेव तेन । जनतानां यदृच्छया । लक्षसंख्यानि दीयते । व्याजेन इविणानि च ॥ ४५ ॥ दुःखान्यनाथडुःस्यानां । दीर्यते तेन हेलया ॥ वैरिणोऽपि हि रक्ष्यते । राज्ञश्व शरणागताः ॥ ४६ ॥ दीर्यते चार्थिसार्थेन्यः । पट्टकूलतुरंगमाः ॥ दारिद्र्यं निर्धनानां च । दीर्यत धनदानतः ॥ ४७ ॥ व्यवहारी रौहिणेयः । ख्यातोऽनूदिति तत्पुरे || चं प्रकारैः सकलै - रर्जयच्च घनं धनं ॥ ४८ ॥ उत्तीर्णा चौरिका चित्ता - द्वाणिज्ये ललगे मनः ॥ वाणिज्येनार्ण्यते यत्स्वमन्येोपायैर्घनैर्न तत् ॥ ४५ ॥ लाजलोजेन वाणिज्यं । एवंकुर्वन्निरंतरं ॥ बहूनां स पिपर्त्ति - स्म । रौहिणेयो मनोरथान् ॥ ५० ॥ गतेषु षट्सु मासेषु । स्तैन्यसंस्मृतिकारकाः ॥ श्रमि लन् कथयांचक्रे । तैश्वारक्षकचेष्टितं ॥ ५१ ॥ त्वयका चौरिकात्याजि । निश्चिंतो दंमपाशिकः ॥ चौरघरमात्मानं । कथयत्येष बंदिभिः ॥ ५२ ॥ रौहिणेयो निशम्येति । ध्यातवान्मानसे निजे ॥ यावदेतान् दिनान् सेहे । श्रद्यपश्चात्तु नो सहे || ३ || प्रारक्षकस्याद्य मया । गेहद्वारं नवं निशि ॥ कर्त्तव्यमिति स ध्यात्वा । प्रेषयामास तान्नरान् ॥ ५४ ॥ आरक्षकगृहे का For Private and Personal Use Only चरित्र ॥ १७ ॥
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy