SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir रौहिणे- चरित्र ॥१५॥ ॥ २१ ॥ न्युजनानि विधायाशु । प्रदीपं सप्तवनितिः ॥ विधाय तिलकं माता। पुत्रायेत्या- शिषं ददौ ॥ २२ ॥ कुलदीप कुलाधार । वंशध्यविनूषण ॥ श्वमेव सदा क्रीमे-स्तत्पुरे सतवम॑सु ॥ २३ ॥ स्तनधयोऽसि त्वं वत्स । मृत्युशंकां तु मा कृयाः॥ तथा कुर्या यथा चं३-ऽन्निधां स्वां लेखयेव॒तं ।। २४ ॥ मृते त्वयि न मे शोकः । शंका त्वहरणे पुनः॥ धृतश्चेतकता कीर्तिः । पैत्री पैतामही पुनः॥ २५॥ रणेचेहीक्षिते वत्स । कांदिशिकोऽनवनवान् ॥ कुलं त्वया ततो वस्तु-र्मदीयं च विगोपितं ॥ २६ ॥ सिंहीकुदौ सिंहवंशे । यद्युत्पद्येत जंबूकः ॥ धिक धिकतं कातरं दीनं । जीवितं तस्य च वृया ॥ २७॥ सहकारतरोरालवाले चेत्किशुकोनवः ॥ कृष्णवक्रमुखात्तस्मात् । फलाशा वद कीदृशी ॥२०॥ राजा वा युवराजो वा । मंत्री वा दम्पाशिकः ॥ नीता नवंति चेत्खेदं । ततो वैतारमापतेः॥२॥ पितुः प्रयोजनं कृत्वा । नत्वा च जननीक्रमौ !! मातुः शिक्षा गृहीत्वा चा-चलद्भूयः स । चौरराट् ॥ ३० ॥ सुवर्णनरवेद्देदी-प्यमानतनुदीधितिः ॥ धरागताहर्मणिव-हुरालोकश्च तेज सा ॥ ३१ ॥ शारदपणिसाचं-वक्त्र विस्मापितव्रजः॥ तिलप्रसूननाशश्च । खंजरीटोपमांब ॥१५॥ For Private and Personal Use Only
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy