________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
काव्यमाला।
अथापगुतिः
उपमेयतावच्छेदकनिषेधसामानाधिकरण्येनारोप्यमाणमुपमानतादात्म्यमपद्भुतिः । - रूपकवारणाय तृतीयान्तम् । अस्यां चोपमेयतावच्छेदकस्य निषेधादुपमेयतावच्छेदकोपमानतावच्छेदकयोर्विरोधो गम्यते । रूपके तु तयोः सामानाधिकरण्यप्रत्ययात्स निवर्तते । उदाहरणम्
'स्मितं नैतत्कि तु प्रकृतिरमणीयं विकसितं ____ मुखं ब्रूते मूढः कुमुदमिदमुद्यत्परिमलम् । स्तनद्वन्द्वं मिथ्या कनकनिभमेतत्फलयुगं
लता रम्या सेयं भ्रमरकुलनम्या न रमणी ॥' इयं चानुग्राह्यानुग्राहकभावापन्नावयवकसंघातात्मकतया सावयवा । निरवयवेयं यथा
'श्यामं सितं च सुदृशो न दृशोः स्वरूपं
किं तु स्फुटं गरलमेतदथामृतं च । नो चेत्कथं निपतनादनयोस्तदैव
____ मोहं मुदं च नितरां दधते युवानः ॥' अत्र प्रतिज्ञातार्थवपरीत्ये बाधकोपन्यासाद्वेत्वपढुतिः । अस्यां च नादिभिः साक्षात्परमतसिद्धत्वाद्युपन्यासैश्च किंचिद्वयवधानेन विषयस्य निषेधे बोध्यमाने प्रायशो वाक्यस्य भेदः । मिषच्छलच्छद्मकपटव्याजवपुरात्मादिशब्दैस्तु तस्मिंस्तस्यैक्यम् । क्वचिदपदवपूर्वकत्वं क्वचिच्चा
अपहृतिं लक्षयति-अथेति । छेदकेति । तस्य निबन्धेत्यर्थः । रूपकवारणायेति भ्रान्त्यादेरप्युपलक्षणम् । तदुपपादयति-अस्यां चेति । स विरोधः । भ्रमरकुलनम्येत्येतदंशेऽतिशयोक्तिरिति प्रक्रमभङ्गोऽत्र काव्य इति बोध्यम् । अत्र स्पष्टत्वाल्लक्षणसमन्वयमुपेक्ष्य भेदमाह-इयं चेति । उदाहृता चेत्यर्थः । वयवकेति । बहुव्रीहिणा संघातविशेषणे । श्याममिति । अंशभेदेनेति भावः । कन्युक्तिरियम् । विपक्षे बाधकमाह-नो चेदिति । अनयोदशोः । तदैव पतनकाल एव । ‘सदैव' इति पाठान्तरम् । अत्र निरवयवत्वस्य सत्त्वात्प्राग्वदाह-अत्रेति । किंचिदिति । भ्रान्त्यादीत्यर्थः। त.
For Private And Personal Use Only