SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अथोल्लेखस्य ध्वनिः यथा- www. kobatirth.org रसगङ्गाधरः । Acharya Shri Kailassagarsuri Gyanmandir २७७ 'अनल्पतापाः कृतकोटिपापा गदैकशीर्णा भवदुःखजीर्णाः । विलोक्य गङ्गां विचलत्तरङ्गाममी समस्ताः सुखिनो भवन्ति ॥' अत्र पूर्वार्धोदीरितानां चतुर्णी विलोकनकर्तॄणां सुखित्वोक्त्या क्रमेण तापपापरोगभवनाशकत्वप्रकारकाणि ग्रहणान्याक्षिप्यन्ते । अयं च शुद्धस्योल्लेखस्य ध्वनिः । संकीर्णस्य यथा 'स्मयमानाननां तत्र तां विलोक्य विलासिनीम् । चकोराचञ्चरीकाच मुदं परतरां ययुः ॥' अत्र ध्वन्यमानया एकैकग्रहणरूपया भ्रान्त्या तदुभयसमुदायात्मा उल्लेखः संकीर्णः । न चात्र भ्रान्तेरेव चमत्कार इति शक्यापह्नव उलेखः । अनेककर्तृकानेकधाग्रहणस्यालंकारान्तरविविक्तविषयस्य चमत्कृतेरिहापि सत्त्वात् । द्वितीयस्योछेखस्य ध्वनिर्यथा 'भासयति व्योमगता जगदखिलं कुमुदिनीर्विकासयति । कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते ॥' अत्राधिकरणभेदप्रयुक्तमेकस्यामेव कीर्तौ चन्द्रिकात्वसागरत्वरूपानेकविधत्वं रूपकसंकीर्ण ध्वन्यते । इति रसगङ्गाधर उल्लेखप्रकरणम् । For Private And Personal Use Only अनल्पेति । बहुतापा इत्यर्थः । गदैति । रोगप्रधानेत्यर्थः समासः । प्राग्वत् । विचलदिति । 'विवलत्' इति पाठान्तरम् । अर्थस्तु तुल्यः । स्मयेति । सख्युक्तिर्ना कोतिर्वा । एकैति । चन्द्रत्वेन पद्मत्वेन च ग्रहणेत्यर्थः । शक्येति । नैवात्रोल्लेखोऽस्तीत्यर्थः : । विषयस्य चमदिति । जन्यत्वे षष्ठयर्थ चमत्कृतावन्वेति । व्योमेति गति"कर्म । कुमुदिनीतश्चे (?) त्यर्थः । सगरेति । सगरसुतप्रया समित्यर्थः । सागरकार्यस्य कीत्यैव संपादितत्वादिति भावः । रूपकेति । चन्द्रसागररूपकेत्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाश उल्लेखप्रकरणम् ॥
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy