SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ काव्यमाला। प्रयोज्यत्वात्, द्वितीयायाश्च बिम्बप्रतिबिम्बभावापन्नधर्मप्रयोज्यत्वात् । यदपि 'परस्परमुपमानोपमेयत्वमुपमेयोपमा' इति लक्षणं विधाय 'सविता विधवति-' इत्यादि प्रागुक्तपद्यं रत्नाकरेणोदाहारि, तच्च तदीयेनैव ‘स चोपमानान्तरनिषेधार्थः' इति ग्रन्थेन विरुद्धम् । न ह्यस्मिन्पद्ये उपमानान्तरनिषेधः प्रतीयत इति प्रागेवावेदनात् । प्रतीयत एवेति चेत्, पुनरपि पृच्छ हृदयमेव स्वकीयम् । इत्यलं विवादेन । इयं चोपमेयोपमा यदि कस्याप्यर्थस्योत्कर्षाधायिका तदालंकारः । अन्यथा तु स्ववैचित्र्यमात्रपर्यवसितेति । एवमलंकारान्तरेऽपि ज्ञेयम् । अथ ध्वन्यमानेयमुदाहियते 'गाम्भीर्यणातिमात्रेण महिना परमेण च । राघवस्य द्वितीयोऽब्धिरम्बुधेश्चापि राघवः ॥ द्वितीयशब्दस्य सादृश्यविशिष्टे शक्त्यभावाद्व्यक्तिरेव । याद तु लक्षणा तदेदमुदाहरणम्- . 'सुधासमुद्रं तव रम्यवाणी वाचं क्षमाचन्द्र सुधासमुद्रः । - माधुर्यमध्यापयितुं दधाते खवैतरामान्तरगर्वमुद्राम् ॥' अत्र वागादिकर्तृकस्य परस्पराध्यापनस्य बाधान्माधुर्यसंक्रान्तिविशेषस्य लक्षणया बुध्यमानस्य प्रयोजनं स्वप्रयोज्यान्योन्योपमानोपमेयभावः । अथ दोषाः तत्र तावत्प्रागुक्ता यावन्त उपमाया दोषाः, अनुक्ताश्च विस्तृतिभयात्, घनगजेत्यर्थः । स च मिथ उपमानोपमेयभावश्च । हिः पूर्वहेतुत्वपरामर्शकः । इतीति । अस्य बोध्यमिति शेषः। अतिमात्रेणातिशयितेन। व्यक्तिरेव व्यञ्जनैव । इदं वक्ष्यमाणम् । सुधेति । राजानं प्रति कव्युक्तिः । हे क्षमाचन्द्र, तव रम्यवाणी सुधासमुद्रश्च सुधासमुद्रं माधुर्यमध्यापयितुं संक्रामयितुं तव वाचं माधुर्यमध्यापयितुं च महतीं मानसिकगर्वसूचकाकारव्यक्तिं धत्त इत्यर्थः । लक्षणयेत्यस्याध्यापयितुमिति यदेत्यादिः । एवं मुख्यार्थबाधतद्योगावुक्त्वा प्रयोजनवतीत्वमाह-प्रयोजनमिति। स्वं लक्षणा । तत्प्रतीतिश्च वैयानिक्येवेति भावः । दोषा इति । अस्या इत्यादि उच्यन्त इति शेषः । तत्र वक्तव्यानां तेषां मध्ये प्रागुपमायामुक्ता यावन्तो दोषा इत्यन्वयः । न तत्परिगणनर्मित्याह-अनुक्ताश्चेति । ननूपमादोषा अत्र कथमत आह-उपमात्वेति । अत ए For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy