SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir ३५१ रामः हं तं किंपि नजि विनाणं । जेण धरिङ काया । खक्रांति कालसप्पेण ॥२॥ जस्सडि मच्चु चरित्रं णा सकं । जस्स अलि पलायणं । जो जाण न मरिस्सामि । सो हु कंखे सुहे हिया ॥३॥ इत्यादि चिंतयन वैराग्यमापन्नो हनूमान गृहे श्रागत्य स्वसुते च राज्यं न्यस्य धर्मरत्नाचार्यसमीपे खयं प्रव्रज्यामुपाददे, तेन सार्ध सप्तशतानि राझा प्रावजन्. हनूमत्पन्यः सुज्येष्टाद्या राश्य आर्यालदमीवतीपार्श्व दीदां लात्वा तपस्तेपिरे. हनूमान्मुनिरपि तीवं तपस्तप्त्वा ध्यानानतेन क्रमाकर्मा णि निर्दह्य शैलेशी च प्राप्याव्ययं पदं जगाम. ॥ इति हनूमतिः ॥ ततः श्रीरामचंद्रो हनूमंतं प्रवजितं मोक्षे गतं च श्रुत्वा चिंतयति धन्य एष हनूमान् यो दीदा लात्वा मोदं गतः, अहो! ईदृशा मोगा ईदृशं च राज्यं तेन कथं त्यक्तं? ईशानि सौख्यानि तेन कथं त्यक्तानि? एवं संयमवैषम्यं स यावता चिंतयति तावत्सौधमैण झानं प्रयुक्तं, रामश्च सं. यमवैषम्यं चिंत्यमानो दृष्टः. तदेंण स्वसनामध्ये सर्वदेवसमदं प्रोक्तं-रामश्चरमदेहोऽपि । यह म हसति स्वयं ॥ सौख्यं विषयसंभूतं । प्रत्युतैष प्रशंसति ॥ १ ॥ अयवानयो रामलदमणयोः कोऽपि स्नेहोऽत्यंतं दुस्त्यजः, ईदृशः स्नेहः कस्यापि न नवति, अतः संसारोऽप्ययं उस्त्यजः. तद्वचनं For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy