SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम-वानुज्ञाता महाबलमुनिपादांते व्रतं जगृहु: यय तौ लवणांकुशौ कृतोद्दाहो शीरिशार्ङ्गिभ्यां सहायोध्यां पुरीमीयतुः. चरित्रं चैकस्मिन् दिने हर्म्य मूर्ध्नि स्थितो नामंडलचिंतयति, मया श्रेणियस्य राज्यं कृतं, तथा ३५० मयानेके विद्याधरराजानो वशीकृताः, ध्यथ दीदादानेनात्मानं वशीकरोमि तदा वरं, किमन्यैर्दमितैः ? यतः -- खरकर हतुरयवसा । मत्तगयंदावि नाम दम्मंति ॥ इक्को नवरि न दम्म । निरंकु सो अपणो अप्पा || १ || वर मे पप्पा दंतो । संयमेण तवेण य ॥ माहं परेहिं दम्मंतो । बंधणेण वहेदि ॥ २ ॥ टाप्पा चेव दमेयवो । पप्पा हु खलु कुद्दमो || पप्पा दंतो सुही दोघ । यस्सिं लोए पर य || ३ || एवं भावनां जावयतो नामंगलस्य मूर्ध्नि व्याकाशतो विद्युत्पपात, तत्पातेन मृत्वा स देवकुरुक्षेत्रे युगलत्वेनोत्पन्नः ॥ इति नामंडलगतिः ॥ इतश्च हनूमांश्चैत्रपूर्णमास्यां चैत्यवंदन हेतवे मेरुपर्वते गतः, तत्र देवान वंदित्वा प्रत्यावृत्तो मा सूर्यमस्तंगतमवेदय चिंतयति धिगशाश्वतं सुखं यतः - घोधीधी संसारो । देवो मरिकण जंतिमेरी दो || मरिण रायराणा । परिपच्चर नरयजालाए || १ || सां न िकला तं नचि | उस For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy