SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir चरित्रं रामाद्दौ देवौकौतुका तत्स्नेह परीक्षाकरणार्थं तवायोध्यायां लक्ष्मणस्य निकेतने समुपेयतुः तत्स्तौ देवौ मायया लक्ष्मणस्य राममरणलक्षणं करुणस्वरं सर्वतः पुर्याकंदं दर्शयामासतुः, यथा - हे पद्म पद्मनयन । बंधुपद्मदिवाकर || कांममृत्युः कोऽयं ते । विश्वस्यापि जयंकरः || १ || एवं रु ३५२ दतीर्वदांस्या - नानाना मुक्तकुंतलाः ॥ त्र्यंतःपुरवधूः प्रेदय । विषमो लक्ष्मणोऽवदत् ॥ २ ॥ मा मासौ किं मृतो जाता । ददे तस्यापि जीवितं ॥ पिशुनेन कृतांतेन । किं कृतं बलघातिना ॥३॥ एवं च ज्ञाषमाणस्य । वचसा सह जीवितं । सौमित्रेर्निर्ययौ कर्म – विपाको दुरतिक्रमः ॥ ५ ॥ स्वर्णस्तं मवष्टन्य | स्थितः सिंहासनेऽपि हि ॥ सोऽथ प्रसारितादोऽस्था - लेप्यमूर्तिरवाक्रियः ॥ ॥ ५ ॥ लक्ष्मणं मृतं दृष्ट्वा तौ सुरौ विषणौ मिथो जजल्पतुरहो यावान्यां किमकार्ये कृतं ? वि. वाधारो विश्ववात्सल्यो महापुरुषो दतः, इति तौ सुरौ स्वं निंदंतौ स्वं कल्पं जग्मतुः पय लक्ष्मणं मृतं वीक्ष्य सर्वा लक्ष्मण पत्न्यः सपरिवारा विद्युलत्कुंतलाच कंदुः तदादमा कार्य श्रीरामस्तत्र समाययौ, नवाच च जो युष्माभिरविचार्या मंगलं किमाख्धं ? एषोऽहं जीवंस्तिष्टामि, एष ममानुजोऽपि च जीवति, को वक्त्ययं मृतः ? य एनं मृतं वदिष्यति तमनेन खगेन हनिष्यामि एवमु For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy