________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsur Gyanmandir
राम- रावणमोहिता रावणांही नुमौ लिखित्वा पुष्पादिनिः पूजयति, सुचिरं च निरीदते. तस्या एतद्दच. बसनं श्रुत्वा श्रीरामो महामना गंजीरत्वात्सीतादेव्या अनुपलक्षितस्तथैव स्थितः. सर्वा रायो निजैर्दा| सीजनैः सीतादोषं जने प्रकाशयामासुः, प्रायः सपत्नीजना असंतमपि दोषं प्रकाशयंति, तथा प्रा. यः प्रवादोऽपि लोकनिर्मितो भवति.
अथैकस्मिन् दिने रामेणोक्तं हे सीते त्वां गर्नखेदितां बिनोदयितुकामो वसंतः समागात् , तदेहि महेंद्रोद्यानं? सीताप्यूचे हे नाथ! मम दोहद नत्पन्नो वर्तते यदहं देवानुद्याननवैः सुगंधि चिर्नानापुष्पैः पूजयामि. एवं सीतावचनं श्रुत्वा रामोऽपि महेंडोद्याननवनवीनपुष्पैर्देवानां पूजाम कारयत. ततोऽसौ सीतया सह मधूत्सवं पश्यन्नास्ते, अत्रांतरे सीताया दक्षिणं चकुरस्फुरत. तदा सीता सशंका रामचंडाय तत्सर्वमाचचक्षे. रामोऽप्याह हे प्रिये ! तब दक्षिणचकुःस्फुरणतः किंचिन्न वीनं चविष्यति. ततः सीता रामं प्रोवाच हे स्वामिन् ! रावणगृहे दुःखं दत्वा विधिरद्यावि किं संतु टो नास्ति? अय न झायते स किं करिष्यति? रामोऽपि सीतामुवाच हे देवि त्वं खेदं मोहह ? अवश्यमेव भोक्तव्ये कर्माधीने सुखासुखे. तब मंदिरे स्वार्थ । देवानामर्चनं कुरु ।। प्रयव दानं
For Private And Personal Use Only