SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- पात्रेभ्यो । धर्मः शरणमापदि ॥१॥ सीतापि गत्वा:सदनं । महेनाथ महीयसा ॥ अर्हतोऽपूजय. चरित्रं दानं । प्रददौ भावसंयुता ॥ ॥ राघवोऽपि वने सकलं दिनं क्रीडां कृत्वा सायमयोध्या नगरी स. मागात् , तावन्महाजनेनागत्यैवं कथितं हे स्वामिन ! क्यमनयं प्रार्थयामः, रामेणोक्तं युष्माकमनयं ३०॥ नक्तु. प्रोच्यतां यद्भवति तत्तथैव. ततस्तेषां मध्याद् वृधमंत्रिणा जयदेवेनोक्तं स्वामिन् ! रावणेन सीता हता, एकाकिनी च षण्मासान यावत्सा तस्य वेश्मनि स्थिता, तदा स्त्रीलंपटाद्रावणात्स्वशीलं सीतया कथं रदितं भविष्यति? परं काममोहितेन रामेण सीता पुनः संगृहीता, राजानं को नि: वारयतीति लोके सीताया अपयशो जातमस्ति, ततो हे स्वामिन् रामचंद्र ! नवता तथा विधेयं यथा शशिसोदरे कुले कलंको नायाति, रामेणोक्तं नो महत्तराः! श्रहं तथा विधास्ये यथा कुले कलंको न नविष्यतीत्युक्त्वा ते प्रकृतिमहत्तराः श्रीरामचंण विसृष्टाः. अथ निशायां रामो निजांश्चरानादिदेश नो सेवका यूयं शृणुत यलोका किं वदंतीत्युक्त्वा ते प्रेषिताः, रामोऽपि स्वयं नष्टचर्या निर्गतः, स्थाने स्थाने वार्ता शृण्वन्नगरमध्ये च बत्राम, प्रना. | ते चरैरागत्य मंत्रिवत्तथैव विझतं, रामेणापि स्वयं कर्णाभ्यां श्रुतं, यथैकस्य मालाकारस्य गृहपृष्टे For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy