SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामः ॥२॥ तासामष्टानां साधं वे शते पुत्रा बनवुः, तेषां नामानि च श्रीधरपृथ्वीतिलकश्रीकेशीत्यादी. नि. रामस्यापि चतस्रो महादेव्योऽजवन् , तासां नामानि यथा श्रीसीताप्रनावतीरतिनिधाश्रीदामा. वस्त्रिं श्चेति चतस्रो रामपत्न्यः, तासां पुत्रा अप्यनेकशोऽभवन. सीतैकदा ऋतुस्नाता । निशांते स्वममैदा त ॥ च्युतौ विमानाबरनौ । प्रविशतौ निजानने ॥ १ ॥ तदेव सीतया श्रीरामचंद्राग्रे गत्वा निवे. दितं स्वामिन्मया स्वप्ने मुखे प्रविशंतो विमानाच्युतो शरनौ दृष्टी, तयोः किं फलं जावि? श्रीरामेणोक्तं हे प्रिये! तव वीरौ सुतौ नाविनो. तत श्रुत्वा सीता परमानंदिता गर्भ दधार. रामस्य पूर्व मेव सीतात्यंतं वल्लनासीत्, प्राप्तगर्ना च विशेषतो वल्झना बनव, किं बहु कथ्यते ? सीता तल्लोच नानंदचंद्रिका जाता. तश्च मायाविन्य ईर्ष्यालवः सपत्न्यः सीतामित्यवन् . हे सखि सीते! की. हररूपः स रावणोऽनृत ? तं लिखित्या प्रदर्शय ? सीताप्यूचे मया स रावणः सर्वागं न हि दृष्टः, किंतु मया तच्चरणौ दृष्टौ, तर्हि रावणरूपं कथं लिखामि? ततः सपल्या प्रोक्तं हे सीते! तर्हि वं तस्य पादावल्यालिख ? अस्माकं तत्पादयोरीक्षणे महत्कौतुकं वर्तते, इति सपल्या प्रोक्ता सीता स. रलस्वन्नावा रावणस्यांही लिलेख, तदा सीतासपन्या गत्वा रामचंद्राग्रे निवेदितं, स्वामिन्नेषा सीता For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy