SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir १५७ राम- पादयोः पपात, धर्म श्रुत्वा च स श्रावकत्वं प्रपेदे, त्रिगुप्तसुगुप्त मुनिपादांते च स जीवघातमांसाहा. ही रात्रिनोजनप्रत्याख्यानमकरोत, द्वादशव्रतधारकश्च जातः. पुनर्मुनिनोक्तं नो राम! नो लक्ष्मण! हे सीते! अयं पदी युष्माकं साधर्मिकः, वात्सल्ययोग्यश्चास्ति. रामेणोक्तं हे स्वामिन्नस्माकमेष परममित्रमद्यप्रभृति च बंधुवत्पाब्योऽस्ति. ततस्ते जानकीरामलक्ष्मणास्तं दिव्यस्थमारुह्य जटायुसहि. ताः स्वेजया क्रीमावने विजः, दंमकारण्ये शिलागृहे च सुखं तस्थुः ॥ इति स्कंदकाचार्यदंडकिनृपकथा.॥ श्तश्च पाताललंकायां खरनामा विद्याधरोऽस्ति, तस्य रावणगिनी चंद्रणखानानी पट्टराझी वर्तते, तयोः पुत्रौ शंबूकसुंदरनामानौ नवयौवनाव वृतां. अन्यदा शंबूको मातापितृन्यां वार्यमाणो. अपि सूर्यहासखासाधनार्थ दंगकारण्यमुपेयिवान्. तत्र गत्वा कोंचखानदीतीरे वंशगहरांतरे स तद. सिरत्नमसाधयत, यथा-एकान्नाशनशुखात्मा । ब्रह्मचारी जितेंडियः ॥ अधोमुखो वटशाखा-निबहचरणयः ॥ १॥ विद्यां जपितुमारेने । सूर्यहासासिसाधनी ॥ सप्ताहाग्रहादशाब्धा । या सिछिमुपगबति ॥२॥ एवं च तस्थुषस्तस्य । वल्गुलीस्थानकस्पृशः ॥ वर्षाणि हादशातीयु–श्चत्वा For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy