SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम-। पापिना मम बांधवो हतः, किंचाद्य निदार्थ साधवोऽपि नागताः, नूनं हतास्ते साधवः. श्राः! सा. धुहत्यातः किं चविष्यति ? श्यादिवचनैः सा दंडकिराजानमाकोशयत्, राजानं मंत्रिणं च धिक्कु र्वती शोकममां तां पुरंदरयशां शासनसुयुत्पाट्य मुनिसुव्रतपादांते मुमोच, तयापि स्वामिपादांते १०६ प्रवज्या गृहीता. अथ स स्कंदकजीवोऽमिकुमारसुरोऽवधिना पालकं वैरिणं झात्वा तत्रायातः, तन्न गरी तृणकाष्टैः संपूर्य सनृपं समंत्रिणं सलोकं तन्नगरं सोऽदहत् , तदादित इदं दंडकारण्यमुहसं जातं, अत्र स्थाने पूर्व दंमकिराजानुत्तन्नाम्ना चेदं दंडकारण्यं पप्रथे. सुमंत्र्यजावे राज्यनाशो नव. ति, यथा-एक विषरसो हंति । शस्त्रेणैकश्च हन्यते ॥ सबंधुराष्ट्र राजानं । हंत्येको मंत्रिविप्लवः ।। ॥१॥ एवं पालकेन राज्यं निर्गमितं, स च पालको मृत्वा सप्तमनरकपृथिव्यां गतः, एषश्चाजव्यः, यतः-संगमय १ कालसूरी | कविला ३ अंगार ४ पालया ए दोवि ॥ एए सत्त अनवा । नदायनिवमारन चेव ।। १ ॥ यतः पालकोऽजव्यः पंचशतमुनिघातको नरकं गतः, दंडकोऽपि नी. चयोनिषु नवान् ब्रांत्वायं गृध्राख्यः पदी जातः, कुष्टरोगानिजूतोऽस्मदर्शनात्संजातजातिस्मरणोऽनु. त्, अस्मत्स्पर्शीषधीलब्ध्या चास्य रोगः दयमासदत्. तत् श्रुत्वा स जटायुपदिराम योऽपि मुनि For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy