SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- सिदिवसानि च ॥ ३ ॥ एवं स शंबूकोऽधोमुखो वटशाखानिवघ्पादो वंशगह्वरे सूर्यहासख वंश कुमंगादहिर्मुक्त्वा यावत्तपस्तेपे, तावल्लदमण इतस्ततो ब्राम्यन् क्रीडां कुर्वस्तत्रायातः, तत्र पतितं च सूर्यहासखर्क करेण स याददे, ततस्तं विकोशं कृत्वा तत्तेजोविलोकनार्थ तोदणत्वपरीक्षार्थ च त. १०० खाघातेन वंशजालिं स सुलाव. तदा लक्ष्मणस्तत्र वंशजालिमध्ये कस्यचित्पुरुषस्य मौलिकमलं पतितमपश्यत्. ततो लक्ष्मणोऽग्रे गबन वटशाखानिवळं कबंध ददर्श. अहो मया किं कृतं ? कश्चिविद्यासाधको नरो हतः. लक्ष्मण श्रात्मानं निनिंद, यथा अयुध्यमानोऽशस्त्रश्च । पुमान कोऽपि हतो मया ।। अमुना कर्मणा धिग्मा–मित्यात्मानं निनिंद सः॥१॥ गत्वा च रामचंडाय । तदशेषं शशंस सः ॥ असिं च दर्शयामास । रामोऽप्येवमनापत ॥॥ असावसिः सूर्यदासः। साधकोऽस्य त्वया हतः ॥ अस्य संन्नाव्यते नूनं । कश्चिदुत्तरसाधकः ।। ३॥ अत्रांतरे चंद्रणखा रावणनगिनी शंबूकजननी हर्षितमानसा चाद्य मत्सूनोर्वि द्या सेत्स्यतीति मत्वा पूजोपस्कारान्नपानादिसहिता तत्र समाययौ, तत्रायाता च बुलितकुंमलं शं. बृकशिरश्जिनं दृष्ट्वा साचिंतयत् , याः किं जातं? मूर्षिता मौ पतिता च पुनलब्धचैतन्या सा वि. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy